________________
228
सुकुमाराङ्गविन्यासो 'ललितम् ॥ यथानिम्नावनिस्थितविटावटभागदत्तवक्षोजभारविभवादि' निमेषनेत्रैः । रामं 'पुरीमभिविशन्तमवेक्षमाणा वाराङ्गना बधुरिवानिमिषाम्बुजाक्ष्यः ॥ २०४ ॥
1
(i) सुकुमारोऽङ्गविन्यासो लकिंतं परिकीर्त्यते । (प्र.रु.र.प्र.) (ii) सुकुमाराङ्गविन्यासो मसृणो ललित भवेत् ॥
(iv) विन्यासभङ्गिरङ्गानां भ्रूविलास मनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥
8
3
(द. रू. २प्र. ४१ श्लो)
(iii) सुकुमारोऽङ्गविन्यासः सभूनेत्राधरक्रियः । अनुत्रणश्च मसृणः स्त्रिणां ललितमीरितम् ॥ ( भावप्रकाशने - प्रथमोऽधिकारः (९ - १९-२० पं )
(र. सु. प्र. वि. २०६ -२०७ श्लो)
(v) सुकुमाराङ्गबिलासा ललितम् सीताङ्घ्रिस्तरशना चलनप्रकारे : कणियों रणन्त्यः ।
अलङ्कारराघवे
यथा
-
अन्तःपुरे मनसि काकलविवादं
शङ्काङ्कुरं विदधिरे रघुनन्दनम्य ॥
रम्यदर्शने चापलं कुतूहलं - पथा - निन्नावनिश्चित
अनिमेषनेत्रः--म
रामं पुनीमहि विशन्तमवेक्षमाणा म
- प्रतौ दृश्यते