SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 228 सुकुमाराङ्गविन्यासो 'ललितम् ॥ यथानिम्नावनिस्थितविटावटभागदत्तवक्षोजभारविभवादि' निमेषनेत्रैः । रामं 'पुरीमभिविशन्तमवेक्षमाणा वाराङ्गना बधुरिवानिमिषाम्बुजाक्ष्यः ॥ २०४ ॥ 1 (i) सुकुमारोऽङ्गविन्यासो लकिंतं परिकीर्त्यते । (प्र.रु.र.प्र.) (ii) सुकुमाराङ्गविन्यासो मसृणो ललित भवेत् ॥ (iv) विन्यासभङ्गिरङ्गानां भ्रूविलास मनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥ 8 3 (द. रू. २प्र. ४१ श्लो) (iii) सुकुमारोऽङ्गविन्यासः सभूनेत्राधरक्रियः । अनुत्रणश्च मसृणः स्त्रिणां ललितमीरितम् ॥ ( भावप्रकाशने - प्रथमोऽधिकारः (९ - १९-२० पं ) (र. सु. प्र. वि. २०६ -२०७ श्लो) (v) सुकुमाराङ्गबिलासा ललितम् सीताङ्घ्रिस्तरशना चलनप्रकारे : कणियों रणन्त्यः । अलङ्कारराघवे यथा - अन्तःपुरे मनसि काकलविवादं शङ्काङ्कुरं विदधिरे रघुनन्दनम्य ॥ रम्यदर्शने चापलं कुतूहलं - पथा - निन्नावनिश्चित अनिमेषनेत्रः--म रामं पुनीमहि विशन्तमवेक्षमाणा म - प्रतौ दृश्यते
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy