SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् मनाक प्रियकथालापे अनादरी "विब्दकः । 15* कान्तेऽस्मिन् रघुवीरपट्टनम नामासीदधः पाठनात् कान्तः पश्वसहवे मुखरयानूनं त्वया निर्जितः । गण्डोरोजयुगाधरे ननु कवं चिंज्ञानि 'घत्स्येन यथा 'तत्स्यात्तिष्ठ सखीति सा शशी जाता सलज्जोदयां ॥ २०२ ॥ यथी— 7 'आनम्य चापमहिनायककङ्कणस्य मामग्निसाक्षिकमसौ परिणीय रामः । भूयोऽपि भार्गवधनुर्नमनाज्जयश्रीढालमस्य कथवापि (घि )धनुर्धरस्य ॥ २०३ ॥ (iv) सौख्योपचारैः सानन्दाघर के शग्रहादिभिः । दुःखोपचारवंत्येहिः कुमितं तु तत् ॥ 227 भावप्रकाशने - प्रथमोऽधिकारः 1 धत्सेऽन्यथा-व 2 'तत्स्याचिष्ठ सखीति' पाठः अत्र ऊहितः 3 (i) मनाकू प्रियकाका विब्बोकोऽनादरक्रिया | (प्र.रु. र. प्र. ) (ii) गवाभिमानादिष्टेऽपि बियोकोनावर क्रिया । (द. रू. २प्र. ४१ श्लो) (iii) इष्टेऽप्यनादरो गर्वाद मानाविकवक ईरितः ॥ 4 (अ. सु. प्र. वि. २०६ श्लो) (iv) इष्टभावोपगमने तथाऽभीष्टस्य दर्शने । गर्वादथाभिमानाद्वा बिब्बोकोऽनादरक्रिया || (आवप्रकाशैर्शन-प्रथमोऽधिकार (पृ.१७ - १८ पं)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy