________________
रसप्रकरणम्
मनाक प्रियकथालापे अनादरी "विब्दकः ।
15*
कान्तेऽस्मिन् रघुवीरपट्टनम नामासीदधः पाठनात् कान्तः पश्वसहवे मुखरयानूनं त्वया निर्जितः । गण्डोरोजयुगाधरे ननु कवं चिंज्ञानि 'घत्स्येन यथा 'तत्स्यात्तिष्ठ सखीति सा शशी जाता सलज्जोदयां ॥ २०२ ॥
यथी—
7
'आनम्य चापमहिनायककङ्कणस्य मामग्निसाक्षिकमसौ परिणीय रामः । भूयोऽपि भार्गवधनुर्नमनाज्जयश्रीढालमस्य कथवापि (घि )धनुर्धरस्य ॥ २०३ ॥
(iv) सौख्योपचारैः सानन्दाघर के शग्रहादिभिः । दुःखोपचारवंत्येहिः कुमितं तु तत् ॥
227
भावप्रकाशने - प्रथमोऽधिकारः
1 धत्सेऽन्यथा-व
2
'तत्स्याचिष्ठ सखीति' पाठः अत्र ऊहितः
3
(i) मनाकू प्रियकाका विब्बोकोऽनादरक्रिया | (प्र.रु. र. प्र. )
(ii) गवाभिमानादिष्टेऽपि बियोकोनावर क्रिया ।
(द. रू. २प्र. ४१ श्लो)
(iii) इष्टेऽप्यनादरो गर्वाद मानाविकवक ईरितः ॥
4
(अ. सु. प्र. वि. २०६ श्लो)
(iv) इष्टभावोपगमने तथाऽभीष्टस्य दर्शने । गर्वादथाभिमानाद्वा बिब्बोकोऽनादरक्रिया ||
(आवप्रकाशैर्शन-प्रथमोऽधिकार (पृ.१७ - १८ पं)