________________
226
अलङ्कारराघवे
स्पृष्टकथादौ भावसूचनं 'मोडायितम् ॥ यथाप्रागेव चापनमनादनया पुरारे
राकर्णितात्र पुलका ननु कूलयन्ती । रामात्कथाहृदयलग्नरतीशशल्या
'द्धशल्यकरणीय विभाति सद्यः ॥ २०१॥ रतौ केशाधरग्रहणादिसंमर्दे सत्यपि सुखाधिक्यं कुट्टमितम् ॥ यथा
.
ताशशल्या-
1 (i) मोट्टायितं स्यादिष्टस्य कथादी भावसूचनम् (प्र. रु. र. प्र.) (ii) मोट्टायितं तु तद्वावमावनेष्टकादिषु ।
(द. रू. २५. ४० श्लो) ____(iii) स्वामिलापप्रकटनं मोट्टायितमितीरितम् ॥
(र. सु. प्र. वि. २०४ श्लो) (iv) प्रियम्तुतिकथालापलीलाहेलादिदर्शने । तद्भावभावनं मोट्टायितमित्युच्यते बुधैः ।।
(भावप्रकाशने-प्रथमोऽधिकारः (९पृ. १४-१५ पं)
दत्रिविशल्य-त " (i) समर्देऽपि सुखाधिक्यं रतौ कुट्टमित मतम । (प्र. 6. र. प्र.) (ii) सानन्दान्तः कुट्टमित कुप्येत् केशाधरग्रहे । (iii) केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःवितेव बहिः कुप्येत् यत्र कुट्टिमितं हि तत् ॥
(र. मु. प्र. वि. २०५ श्लो)