SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 226 अलङ्कारराघवे स्पृष्टकथादौ भावसूचनं 'मोडायितम् ॥ यथाप्रागेव चापनमनादनया पुरारे राकर्णितात्र पुलका ननु कूलयन्ती । रामात्कथाहृदयलग्नरतीशशल्या 'द्धशल्यकरणीय विभाति सद्यः ॥ २०१॥ रतौ केशाधरग्रहणादिसंमर्दे सत्यपि सुखाधिक्यं कुट्टमितम् ॥ यथा . ताशशल्या- 1 (i) मोट्टायितं स्यादिष्टस्य कथादी भावसूचनम् (प्र. रु. र. प्र.) (ii) मोट्टायितं तु तद्वावमावनेष्टकादिषु । (द. रू. २५. ४० श्लो) ____(iii) स्वामिलापप्रकटनं मोट्टायितमितीरितम् ॥ (र. सु. प्र. वि. २०४ श्लो) (iv) प्रियम्तुतिकथालापलीलाहेलादिदर्शने । तद्भावभावनं मोट्टायितमित्युच्यते बुधैः ।। (भावप्रकाशने-प्रथमोऽधिकारः (९पृ. १४-१५ पं) दत्रिविशल्य-त " (i) समर्देऽपि सुखाधिक्यं रतौ कुट्टमित मतम । (प्र. 6. र. प्र.) (ii) सानन्दान्तः कुट्टमित कुप्येत् केशाधरग्रहे । (iii) केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःवितेव बहिः कुप्येत् यत्र कुट्टिमितं हि तत् ॥ (र. मु. प्र. वि. २०५ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy