________________
रसप्रकरणम्
यथा
रामावलोकनमहोत्सवसंभ्रमेण
15
व्यत्यस्तभूषणधरा मिथिलानगर्याम् ।
साश्चर्यभूमतरुणीजनताभियान्ती
रोषहर्षभीत्यादेस्सङ्करः 'किलिक्रिश्चितम् ।
पौरोत्करेण दशै धृतभूमिव ॥ १९९ ॥
त्वत्तोऽप्युत्तमसुन्दरीं परिणयानीन्यब्रुवाणः प्रियाम् एकान्तेऽस्तु तथेति तत्र विमुखीभावं तया यातया ।
दत्तस्तत्परिभूवनूतनत्र हिसम्भोगचेष्टोऽपि सन् दृष्ट्वा सात्विकसम्भवं न विरतो समस्त दालिङ्गनात् ॥ २०० ॥
1
(i) रोषादर्ष मीत्यादेः सङ्करः किलकिञ्चितम् । (प्र. रु. २. प्र.) (ii) क्रोधादमीत्यादेः संकरः किलकिञ्चितम् ।।
(iii) शोकरोंषापदः सङ्करः किलकिञ्चितम् ।
225
(वं. रू. २प्र. ३९ श्लो)
(v) किलकिञ्चितम् दृश्यते ॥
2 __आलिङ्गनम् — इ
(iv) क्रोधाभिलाषहर्षादेः सङ्करः किलकिञ्चितम् ॥ (भावप्रकाशने प्रथमोऽधिकारः
(र. सु. प्र. बि. २०४ लो
किलिकिञ्चितम् इति
-
(९ पृ - ११ पं) पाठद्वयं प्रयोगे