SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् यथा रामावलोकनमहोत्सवसंभ्रमेण 15 व्यत्यस्तभूषणधरा मिथिलानगर्याम् । साश्चर्यभूमतरुणीजनताभियान्ती रोषहर्षभीत्यादेस्सङ्करः 'किलिक्रिश्चितम् । पौरोत्करेण दशै धृतभूमिव ॥ १९९ ॥ त्वत्तोऽप्युत्तमसुन्दरीं परिणयानीन्यब्रुवाणः प्रियाम् एकान्तेऽस्तु तथेति तत्र विमुखीभावं तया यातया । दत्तस्तत्परिभूवनूतनत्र हिसम्भोगचेष्टोऽपि सन् दृष्ट्वा सात्विकसम्भवं न विरतो समस्त दालिङ्गनात् ॥ २०० ॥ 1 (i) रोषादर्ष मीत्यादेः सङ्करः किलकिञ्चितम् । (प्र. रु. २. प्र.) (ii) क्रोधादमीत्यादेः संकरः किलकिञ्चितम् ।। (iii) शोकरोंषापदः सङ्करः किलकिञ्चितम् । 225 (वं. रू. २प्र. ३९ श्लो) (v) किलकिञ्चितम् दृश्यते ॥ 2 __आलिङ्गनम् — इ (iv) क्रोधाभिलाषहर्षादेः सङ्करः किलकिञ्चितम् ॥ (भावप्रकाशने प्रथमोऽधिकारः (र. सु. प्र. बि. २०४ लो किलिकिञ्चितम् इति - (९ पृ - ११ पं) पाठद्वयं प्रयोगे
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy