________________
224
रङ्गस्थितं राममवेक्ष्य सीता विभाति 'निर्यत्पुलकावृताङ्गी । निजानुभावाद्वपुषः प्रति
त्वरया विभूषणानां स्थानविपर्ययो भ्रमः ॥ यथा
......स्रविसृजन्तीव सखीषु चापे ॥ १९८ ॥
(iii) प्रियसम्प्राप्तिसमये नेत्राननकर्मणाम |
(iv) प्रियसङ्गमकाले तु नेत्र वक्त्रकर्मणाम् । विशेषो यस्य विज्ञेयो विल(सोऽङ्गक्रियादिषु ॥
तात्कालिको विशेषो यः स विलास इतीरितः ॥ (र. सु. प्र. वि. २०१ - २०२)
(v)
1 नियत्पुलकाकुलाङ्गी -
2
अलकार रांधने
(भावप्रकाशने - प्रथमोऽधिकारः) (८ पृ. ८-७ पं)
3
(i) विभ्रमस्त्वरया काले भूषास्थानविपर्ययः (ii) विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।
(iii) प्रियागमनवेलायां मदनावेशसम्भ्रमात् विभ्रमोऽङ्गदद्दारादिभूषास्थानविपर्ययः ॥
(iv) वागङ्गसत्वा मिनयभूषास्थानविपर्ययः । स्वरया कल्पितोऽभीष्टदर्शने यः स विभ्रमः ॥
'चतुर्थपादः ' - अनद्धः, तृतीयपादेऽपि अन्त्ये एकमक्षरं नास्ति । - (तथैव मुद्रितः )
(प्र.रु. २. प्र. )
विभ्रमः -त
(द. रू. २प्र. ३९ श्लो)
(र. सु. प्र. वि. २०३ श्लो)
(भावप्रकाश ने प्रथमोऽधिकारः ९४ - १०-११ पं)