SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 224 रङ्गस्थितं राममवेक्ष्य सीता विभाति 'निर्यत्पुलकावृताङ्गी । निजानुभावाद्वपुषः प्रति त्वरया विभूषणानां स्थानविपर्ययो भ्रमः ॥ यथा ......स्रविसृजन्तीव सखीषु चापे ॥ १९८ ॥ (iii) प्रियसम्प्राप्तिसमये नेत्राननकर्मणाम | (iv) प्रियसङ्गमकाले तु नेत्र वक्त्रकर्मणाम् । विशेषो यस्य विज्ञेयो विल(सोऽङ्गक्रियादिषु ॥ तात्कालिको विशेषो यः स विलास इतीरितः ॥ (र. सु. प्र. वि. २०१ - २०२) (v) 1 नियत्पुलकाकुलाङ्गी - 2 अलकार रांधने (भावप्रकाशने - प्रथमोऽधिकारः) (८ पृ. ८-७ पं) 3 (i) विभ्रमस्त्वरया काले भूषास्थानविपर्ययः (ii) विभ्रमस्त्वरया काले भूषास्थानविपर्ययः । (iii) प्रियागमनवेलायां मदनावेशसम्भ्रमात् विभ्रमोऽङ्गदद्दारादिभूषास्थानविपर्ययः ॥ (iv) वागङ्गसत्वा मिनयभूषास्थानविपर्ययः । स्वरया कल्पितोऽभीष्टदर्शने यः स विभ्रमः ॥ 'चतुर्थपादः ' - अनद्धः, तृतीयपादेऽपि अन्त्ये एकमक्षरं नास्ति । - (तथैव मुद्रितः ) (प्र.रु. २. प्र. ) विभ्रमः -त (द. रू. २प्र. ३९ श्लो) (र. सु. प्र. वि. २०३ श्लो) (भावप्रकाश ने प्रथमोऽधिकारः ९४ - १०-११ पं)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy