________________
रसप्रकरणम्
सर्वविभूषणैर तिरम्यत्वं 'विच्छित्तिः ॥
यथा
वचोऽनुकूलैरनुकुर्वती सा वचोभिरहानुगुणेन यापि । विस्मारयामास 'रघुप्रवीरो विदेहकन्या वनवासखेदम् ।। १९६ ॥
-
अमीभिराभूषित चारुविग्रहा त्वदाहृतैर्भानुजभूषणोत्तमैः । सुवर्णपुत्रीच विदेहपुत्री
तदा व्यभासीन्नवरत्नकीलिता ॥ १९७ ॥ प्रियावलोकने तात्कालिको विकारो 'बिलासः ॥ यथा
223
1 रघुप्रवीरं विदेहकन्या वनवासखेदम-त (i) विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः- (प्र.रु. र. प्र. ) (ii) आकल्परच नाल्पापि विच्छित्तिः कान्तिपोषकृत् ।
(द. रू. २प्र. ३७ श्लो)
(iii) आकल्पकल्पनाल्पापि विच्छित्तिरतिकान्तिकृत् ॥
(र. सु. प्र. वि. २०२ श्लो)
(iv) स्वल्पोऽप्यनादरन्यासो माल्यादीनां स्वमण्डने । यः परं जनयेत् शोभा सा विच्छित्तिरुदाहृता || (भावप्रकाशने - प्रथमोऽधिकारः) - ( ९१-७-८-पं)
3
(i) तात्कालिको विकारः स्याद्विलासो दयितेक्षणे । (प्र. रु. र. प्र. ) (ii) तात्कालिको विशेषस्तु विकासोऽङ्गक्रियादिषु ॥
(द. रू. २प्र. ३८ श्लो)