SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् सर्वविभूषणैर तिरम्यत्वं 'विच्छित्तिः ॥ यथा वचोऽनुकूलैरनुकुर्वती सा वचोभिरहानुगुणेन यापि । विस्मारयामास 'रघुप्रवीरो विदेहकन्या वनवासखेदम् ।। १९६ ॥ - अमीभिराभूषित चारुविग्रहा त्वदाहृतैर्भानुजभूषणोत्तमैः । सुवर्णपुत्रीच विदेहपुत्री तदा व्यभासीन्नवरत्नकीलिता ॥ १९७ ॥ प्रियावलोकने तात्कालिको विकारो 'बिलासः ॥ यथा 223 1 रघुप्रवीरं विदेहकन्या वनवासखेदम-त (i) विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः- (प्र.रु. र. प्र. ) (ii) आकल्परच नाल्पापि विच्छित्तिः कान्तिपोषकृत् । (द. रू. २प्र. ३७ श्लो) (iii) आकल्पकल्पनाल्पापि विच्छित्तिरतिकान्तिकृत् ॥ (र. सु. प्र. वि. २०२ श्लो) (iv) स्वल्पोऽप्यनादरन्यासो माल्यादीनां स्वमण्डने । यः परं जनयेत् शोभा सा विच्छित्तिरुदाहृता || (भावप्रकाशने - प्रथमोऽधिकारः) - ( ९१-७-८-पं) 3 (i) तात्कालिको विकारः स्याद्विलासो दयितेक्षणे । (प्र. रु. र. प्र. ) (ii) तात्कालिको विशेषस्तु विकासोऽङ्गक्रियादिषु ॥ (द. रू. २प्र. ३८ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy