________________
222
अलङ्कारराघवे
प्राप्से विवाहसमये भूषणभूषासु भूसुताङ्गेषु ।
पौराङ्गनाविभूषामाङ्गल्यायैव भूषणाश्चक्रुः ॥ १९४ ॥ शीलाबलङ्घनं 'धैर्यम् ॥ यथा
सीताराघववेलामधिशेते नैव सिन्धुवीचीव ।
परिचितपरपुरवासा नैषापि तथा विधा भवति ॥१९५ ।। वाग्गतिचेष्टभिः प्रियानुकरणं लीला ॥ यथा
1 (i) शीलाघलङ्घनं नाम धैर्यमित्यभिधीयते। (प्र.रु. र. प्र) (ii) चापल्लविता धैर्य चिघृत्तिरविकत्थना।
. . (द. रू. २प्र. ३७ श्लो) (iii) स्थिरा चित्तोन्नति तु तुव्र्यमिति संज्ञितम् ।
- (र. सु. प्र. वि. १९८) (iv) मानग्रहो दृढो यस्तु त?र्यमिति कथ्यते ।
(भावप्रकाशने--प्रथमोऽधिकारः ८पृ-२१ पं) ' तथा तथाविधा-त . . . B (i) प्रियानुकरण लीला वाग्मिर्गत्याथ चेष्टितैः । (प्र. रु. र. प्र)
(ii) प्रियानुकरण लीला मधुरामविवेष्टितैः। (द.रू.२५. ३७श्लो) __(iii) प्रियानुकरणं यत्तु मधुरागपपूर्वकैः । चेष्टितैर्गतिमिवास्यात् सा लौलेति निगद्यते।
(र. सु. प्र.वि. २००-२०१ श्लो) (iv) मनोमधुस्वागणाचेष्टितैः प्रीतियोजितैः । प्रियानुकरणं लीला सा स्यात्पुंसः स्त्रिया अपि ॥
(भावप्रकाशने-प्रथमोऽधिकारः-९पृ. ८९)