SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 222 अलङ्कारराघवे प्राप्से विवाहसमये भूषणभूषासु भूसुताङ्गेषु । पौराङ्गनाविभूषामाङ्गल्यायैव भूषणाश्चक्रुः ॥ १९४ ॥ शीलाबलङ्घनं 'धैर्यम् ॥ यथा सीताराघववेलामधिशेते नैव सिन्धुवीचीव । परिचितपरपुरवासा नैषापि तथा विधा भवति ॥१९५ ।। वाग्गतिचेष्टभिः प्रियानुकरणं लीला ॥ यथा 1 (i) शीलाघलङ्घनं नाम धैर्यमित्यभिधीयते। (प्र.रु. र. प्र) (ii) चापल्लविता धैर्य चिघृत्तिरविकत्थना। . . (द. रू. २प्र. ३७ श्लो) (iii) स्थिरा चित्तोन्नति तु तुव्र्यमिति संज्ञितम् । - (र. सु. प्र. वि. १९८) (iv) मानग्रहो दृढो यस्तु त?र्यमिति कथ्यते । (भावप्रकाशने--प्रथमोऽधिकारः ८पृ-२१ पं) ' तथा तथाविधा-त . . . B (i) प्रियानुकरण लीला वाग्मिर्गत्याथ चेष्टितैः । (प्र. रु. र. प्र) (ii) प्रियानुकरण लीला मधुरामविवेष्टितैः। (द.रू.२५. ३७श्लो) __(iii) प्रियानुकरणं यत्तु मधुरागपपूर्वकैः । चेष्टितैर्गतिमिवास्यात् सा लौलेति निगद्यते। (र. सु. प्र.वि. २००-२०१ श्लो) (iv) मनोमधुस्वागणाचेष्टितैः प्रीतियोजितैः । प्रियानुकरणं लीला सा स्यात्पुंसः स्त्रिया अपि ॥ (भावप्रकाशने-प्रथमोऽधिकारः-९पृ. ८९)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy