________________
220
अलकारराघवे
विकारो 'भावः। यथावयमिह निवसामो भूरि विश्वस्य सख्यो
बहिरुदितविशेषैर्जानकी बालिकेति । कलयत वलभिस्था मन्दमेवं गवाक्षैः
कुवलयदलनेत्रा सापरं पश्यतीयम् ॥१९१ ॥ ईषदृष्टविकारो भावो हावः ॥ यथा
ii) रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते । (प्र. रु.र.प्र) (ii) निर्विकारात्मकसत्वादावस्तत्रायविक्रिया।
(द. रू.२प्र.३३) (iii) निर्विकारस्य चित्तस्य भावः स्यादादिविक्रिया ।। .
. (र. सु. प्र. वि. १९२) . (iv) वाग्भिरञ्जमुखरसैः यस्सत्त्वाभिनयेन च । __ भावयन् बहिरन्तरस्थानान् भाव उदाहृतः ।।
(भावप्रकाशने प्रथमोऽधिकारः ८पृ. ५. ५) ५ कुवलयदलरामं सादरं-त 3 (i) ईषदृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते। (प्र. रु. र. प्र) (ii) हेवाकसस्तु शृङ्गारो हाबोऽक्षिभूविकारकृत् ॥
(द. रू. २प्र. ३४ लओ) (iii) ग्रीबारेचकसंयुक्तो भ्रनेत्रादिविलासकृत् ।। भाव ईषत्प्रकाशो यः स हाव इति कथ्यते ॥
(र. सु प्र. वि. १९३)