SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 249 प्रजातिरिक्ताः परसम्भवन्ति । 'बीमासेऽद्भुने च चिन्तात्रासादयो यथासम्भवमहनीयाः। शान्ते निर्वेदधृतौ सम्भवतः । अथ शृङ्गारचेष्टा निरूप्यन्ते । भावहावहेलामाधुर्यलीलाविलासविच्छित्तिविभ्रमकिलिकिञ्चितमोहायितकुमितबिब्बोकललितकुतूहलचंकिंतविहृतभेदादष्टादशशृङ्गार चेष्टाः । तासां स्वरूपमुदाहरणं च प्रदर्श्यते । तत्र बाल्ययौवनसन्ध्यायुत्पन्नः शृङ्गारविषयः प्रथमान्तःकरण सैद्रे ग्लानिशकालस्यदैन्यचिन्ताब्रीडावेगजडताविषादसुप्तिमिद्रापस्माराबहिल्याव्याध्युन्माइनसानाम अनुप्रवेशः ॥ वीरे रौद्राग्निदीधिकः। (वीरे रौद्रे च निर्वेदोऽधिक:) भयानके असूयामतिधृतिबीडाहर्षगर्वनिद्रासुप्तावहित्थोग्रतामतिव्यतिरिक्ताः परं संभवन्ति ।। बीभत्से-त भावो हावश्व हेला च माधुर्य धैर्यमित्यपि। लीला विलासो विच्छित्तिविभ्रमः किलकिश्चितम् ॥ मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा। कुतूहलं च चकितं विहृतं हास इत्यपि ॥ एवं शृङ्गारचेक्षाः स्युस्टादवविधा मताः ।। (प्र. रु. र. प्र)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy