________________
रसप्रकरणम्
249
प्रजातिरिक्ताः परसम्भवन्ति । 'बीमासेऽद्भुने च चिन्तात्रासादयो यथासम्भवमहनीयाः। शान्ते निर्वेदधृतौ सम्भवतः ।
अथ शृङ्गारचेष्टा निरूप्यन्ते । भावहावहेलामाधुर्यलीलाविलासविच्छित्तिविभ्रमकिलिकिञ्चितमोहायितकुमितबिब्बोकललितकुतूहलचंकिंतविहृतभेदादष्टादशशृङ्गार चेष्टाः ।
तासां स्वरूपमुदाहरणं च प्रदर्श्यते । तत्र बाल्ययौवनसन्ध्यायुत्पन्नः शृङ्गारविषयः प्रथमान्तःकरण
सैद्रे ग्लानिशकालस्यदैन्यचिन्ताब्रीडावेगजडताविषादसुप्तिमिद्रापस्माराबहिल्याव्याध्युन्माइनसानाम अनुप्रवेशः ॥ वीरे रौद्राग्निदीधिकः। (वीरे रौद्रे च निर्वेदोऽधिक:) भयानके असूयामतिधृतिबीडाहर्षगर्वनिद्रासुप्तावहित्थोग्रतामतिव्यतिरिक्ताः परं संभवन्ति ।। बीभत्से-त भावो हावश्व हेला च माधुर्य धैर्यमित्यपि। लीला विलासो विच्छित्तिविभ्रमः किलकिश्चितम् ॥ मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा। कुतूहलं च चकितं विहृतं हास इत्यपि ॥ एवं शृङ्गारचेक्षाः स्युस्टादवविधा मताः ।।
(प्र. रु. र. प्र)