SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 218 अलङ्कारराघवे 'रामो मा समुपेक्षते न कलये तत्मिन् निमित्तं यह किं कान्तां परिणीय खेलति न वा किं न क्षते मद्गतिम् । किं वैराग्यमुपैति किन्नु पटुमत्साध-नव्यापृतौ . किंवैतादृशमेव भाव्यमिह मे त्वं ब्रहि सामीरणे ॥ १९०॥ तत्र सात्विकानां व्यभिचारिणां च अनेकरससाधारणत्वाद्विशेषापेक्षया नोदाहरणं कृतम् । तथा हिशृङ्गारे सर्वेषामनुप्रवेशः। करुणे मदधृतित्रीडाहर्षगर्बोत्सुक्य (iii) अहो वितर्क: सन्देहविमर्शप्रत्ययादिभिः । जनितो निर्णयान्तः स्यादसत्यः सत्य एव वा ॥ तत्रानुभावाः स्युरमी भ्रशिरःकम्पनादयः । (र. सु. द्वि वि. ७०.७१) तादृशमेव भाम्यमिह-त . समीरणे-त तथा हि शृङ्गारे सर्वेषामनुप्रवेशः सम्भवति। हास्ये ग्लानि श्रमचपलत्वहर्षावहित्थानां सम्भवः। करुणे मदधृति वीडाहर्षगरुत्सुक्योमताभिर्विनाऽन्ये सम्भवन्ति। रौद्र ग्लानिशहालस्यदैन्यचिन्तात्रीडावेगजडताविषादमुप्तिनिद्रापस्मारावहित्थान्याध्युन्मादशमाः न सम्भवन्ति । वीरे रौद्राभिवेदोऽधिकः। भयानकेऽसयामदधृतित्रीडाहर्षगर्व. निद्रामुस्यमोवहित्थोग्रतामतिभिविना अन्ये सम्भवन्ति । वीभत्सेऽद्भुते च चिन्तात्रासादयो यथासम्भवमूषाः । शान्ते निर्वेदधृती सम्भवतः ॥ (प्रतापरुद्रीये रसप्रकरणम्)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy