________________
रसप्रकरणम्
217
अणीयसीमञ्चलतां दधाना प्राणान् तृणानीव विभावयन्ती। बध्वा वकण्ठे ननु राम वेणीमेणीदृशस्ते त्वयि दत्तपाणी ॥ १८८॥ आकस्मिकभयाच्चित्तविक्षोभस्त्रासः॥ यथा
घोरप्रतिग्रहोन्थो निपतति मयि रामचापशालः। शरणं भीतजनानां धानुष्कवरेण्य रक्ष रक्ष त्वम् ॥१८९ ।। ' सन्देहाद्विकल्पनात्वं वितर्कः ॥ यथा
___1 (i) आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते ।।
. (प्र. रु. र. प्र.५१) (ii) गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पिादयः।
(द. रू. ४प्र. १६ श्लो) (iii) बासस्तु चित्तचाञ्चल्यं विद्युत्क्रव्यादगर्जितैः ।।
तथा भूतभुजङ्गायैर्विज्ञेयास्तत्र विक्रियाः। उत्कम्पगात्रसङ्कोचरोमाञ्चस्तम्भगद्गदाः ॥ मुहुर्निमेषविभ्रान्तिपावस्थालम्बनादयः ।
____(र. सु. द्वि. वि. ३०-३२) रामपादशार्दूल:-त (i) सन्देहात् कल्पनानन्त्यं वितर्कः परिकीर्तितः ।
(प्र. रु. र. प्र.) (ii) तर्को विचारः सन्देहान् भूशिरोऽनुलिनर्तकः ॥ .
(६. रू. ४प्र. २९)