SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 216 अपस्मारापेक्षयास्य भेदस्स्पष्टः । यथा - 'मरणार्थस्तु प्रयत्नः मरणम् । 'काठिन्यं परिमुच्य शैल भवता रामाय विज्ञाप्यतां कासारप्रवरा स्वभावसरसा युष्माभिरावेद्यताम् । सख्यः कानन देवतास्सरभसं संकथ्यतां सादराः वृक्षास्सम्प्रति भाष्यतां हरति ते प्राणेश्वरीं रावणः ।। १८७ ।। अलका र राघवे (iii) उन्मादश्चित्तविभ्रान्तिः वियोगादिष्टनाशतः । बियोगजे तु चेष्टाः स्युर्धावनं परिदेवनम् । असम्बद्धप्रलपनं शयनं सहसोत्थितिः । मचेतनैः सहालापो निर्निमित्तस्मितादयः || (र. सुद्वि. वि. ४३-४४ ) 1 (i) मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः । (प्र.रु.र.प्र.४९) (ii) मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते । (द. रू. ४प्र. २१ श्लो) (iii) वायोर्धनञ्जयाख्यस्य विप्रयोगो य आत्मना । शरीरावच्छेदवता मरणं नाम तद्भवेत । एतच्च द्विविधं प्रोक्तं व्याधिंज चाभिघातजम् ॥ आद्यं त्वसाध्यहृच्छूलविषूच्यादिसमुद्भवम् । अमी, तत्रानुभावा: स्युव्यक्ताक्षरभाषणम् ॥ निर्वगात्रता मन्दश्वासादिस्तम्भमीलने । हिक्कापरिजनापेक्षा निश्चेष्टेन्द्रियतादयः ॥ (iv) मरणार्थप्रयत्नो मरणं - त (र. सु. द्वि. वि. ५४ - ५७ )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy