SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 215 भूपतिरपि राघव त्वं किमु मामपि 'प्रतापमाण्डः । 'नावसि निपीड्यमानां चिरमुरुविरह ज्वराभितापेन ॥१८६ ॥ *चेतनाचेतनेषु तुल्यवृत्तित्वमुन्मादः । (iii) दोषोद्रेकवियोगाद्यैर्वरः स्याद्व्याधिरत्र तु । गात्रस्तम्भः श्लथानत्वं कूजनं मुखशोषणम् ॥ स्वस्ताक्षताङ्गविक्षेपनिःश्वासाद्यास्तु स द्विधा । सशीतो दाहयुक्तश्च सशीते तत्र विक्रियाः। हनुसञ्चालने वाष्पः सर्वाङ्गोत्कम्पकूजने। जानुकुञ्चनरोमाञ्चमुखशोषादयोऽपि च ॥ (२. सु. द्वि. वि. ४९-५१) चन्द्रतापमार्ताण्डः-त 'म' प्रतौ 'नाचसि' इति, 'त' प्रती ताबसि इति अशुद्धः पाठः दृश्यते। मानुरोधात् अत्र 'नावसि' इति मया शोधितः। s (i) उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि । ____ (प्र. रु. र. प्र. ४९) (ii) अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः । भस्मिनवस्थारुदितगीतहासासितादयः ॥ . (द. रू. ४प्र. ३० श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy