________________
214
अलङ्कारराघवे
॥१८४ ॥
____रामोऽरुणान्तनयनो धनुषीषुवह्नि
सन्धाय चित्रमुदधि वशयाञ्चकार 1 तत्त्वमार्गेणार्थनिर्धारगं मतिः। यथाजानाम्यहं योषिदपीह रामं
पारं हरीशानमृतान्धसोऽपि । शेषं च सौमित्रिमशेषमेत
न वेस्सि किं विंशतिलोचन त्वम् 'मनस्तापादिजन्यो ज्वरादिः व्याधिः। यथा
॥१८५ ॥
1 (j) तत्त्वमार्गानुसन्धानात् अर्थनिर्धारण मतिः ॥
(प्र.रु.र. प्र. ४८) (ii) भ्रान्तिच्छेदोपदेशाभ्यो शास्त्रादेस्तस्वधीमतिः ।
(द. रू. ४प्र. श्लो २७) (ii) नानाशास्त्रार्थमथनादर्थनिर्धारण मतिः ।
तत्र चेष्टास्तु कर्तव्यकरणं संशयच्छिदा ॥ शिष्योपदेशघ्रक्षपावूहापोहादयोऽपि च।
(र. सु. द्वि. वि. ७३-७४) .. * (i) मनम्तापायभिभवाज्ज्वरादिाधिरिष्यते ।
। (प्र. रु. र.प्र.) (ii) व्याधयः सन्निपाताद्याः तेषामन्यत्र विस्तरः ।
(द. रू. ४प्र. २९ श्लो)