SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 214 अलङ्कारराघवे ॥१८४ ॥ ____रामोऽरुणान्तनयनो धनुषीषुवह्नि सन्धाय चित्रमुदधि वशयाञ्चकार 1 तत्त्वमार्गेणार्थनिर्धारगं मतिः। यथाजानाम्यहं योषिदपीह रामं पारं हरीशानमृतान्धसोऽपि । शेषं च सौमित्रिमशेषमेत न वेस्सि किं विंशतिलोचन त्वम् 'मनस्तापादिजन्यो ज्वरादिः व्याधिः। यथा ॥१८५ ॥ 1 (j) तत्त्वमार्गानुसन्धानात् अर्थनिर्धारण मतिः ॥ (प्र.रु.र. प्र. ४८) (ii) भ्रान्तिच्छेदोपदेशाभ्यो शास्त्रादेस्तस्वधीमतिः । (द. रू. ४प्र. श्लो २७) (ii) नानाशास्त्रार्थमथनादर्थनिर्धारण मतिः । तत्र चेष्टास्तु कर्तव्यकरणं संशयच्छिदा ॥ शिष्योपदेशघ्रक्षपावूहापोहादयोऽपि च। (र. सु. द्वि. वि. ७३-७४) .. * (i) मनम्तापायभिभवाज्ज्वरादिाधिरिष्यते । । (प्र. रु. र.प्र.) (ii) व्याधयः सन्निपाताद्याः तेषामन्यत्र विस्तरः । (द. रू. ४प्र. २९ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy