SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 213 यथा वातायनेन रघुपुङ्गवमीक्षमाणा ___प्राप्तं तदा सहचरीगणमाकलय्य । संमार्टि भूमितनया पुलकावलिं स्म 'कण्डूति . . . . . . मिपानिजगण्डजाताम् ॥ १८३ ॥ 'अपराधदर्शनेन चण्डत्वमुग्रता । सापराधेष्वमिनिवेशमात्रममर्षः। अपराधोचितकार्यमुग्रतेति तयोर्भेदः अवगन्तव्यः। . ., . . यथादृष्ट्वार्णवस्य छलता स कृतनभावात् उत्थाय दर्भशयनादुरुरोषगर्भः। 1 कण्डू कण्डूतिदण्ड मिवाग्निजगण्डजाताम-न 2 (i) दृष्टेऽपराधे चण्डत्वमुग्रता तर्जनादिकृत् । (र, रु. र.प्र.) (ii) दृष्टेऽपराधे दौमुख्यक्रौर्यैश्चण्डत्वमुग्रता । तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ (द. रू. ४प्र. १५ श्लो) . अपराधावमानाभ्यां धैर्यादिग्रहणादिभिः । असत्प्रलापनाद्यैश्च कृतं चण्डत्वमुग्रता ।। क्रियास्तत्रास्यनयनरागो बन्धनताडने। शिरसः कम्पनं स्वेदवधनिर्भर्त्सनादयः ।। (र. सु. द्वि. वि. ८१-८२४..
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy