SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 'निद्रासमुद्रे कस्सुप्तिः । यथाईषा गदायोधनभिण्डिवाल शूलादिघातैरपि कुम्भकर्णे । निद्राकुले मत्कुणचण्ड तुण्ड 14* रामस्सपत्राङ्कुरिते रणे गाम् इत्थं दशास्योऽभणदाजि भीतः ॥ १७९ ॥ चेतनाबार्वबोधः । यथाहनूमदानीतमहौषधीनां सौमित्रिराप्राणबलादबीधि । 2 8 स्पर्शव्ययाल्पापि बभ्रुव' नैव ॥ १८० ॥ 1 (i) सुप्तिर्निद्रासमुद्रेकः - (प्र. रु. र. प्र. ४२ श्लो) (ii) सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्रासक्रियापरम् ।। (द. रू. ४प्र. २२ श्लो) (iii) उद्रेक एव निद्रायाः सुप्तिः स्यात्तत्र विक्रिया इन्द्रियों पर तिर्नत्रमीलनं खस्तगात्रता ॥ उत्सप्नयिवनैश्चरमश्वासोच्छ्रासादयो मताः ॥ 211 सैव-त (i) विलाप:- म 3 (ii) स्वप्नस्पर्श ननिः (स्वास) निद्रा संपूर्णता दिभिः । प्रबोधश्चेतनावाप्तिश्चेष्टास्तत्राक्षिमर्दनम् ॥ (र. सु.द्वि. वि. ९०-९१) (र. सु. २ वि. ९२ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy