________________
रसप्रकरणम्
'निद्रासमुद्रे कस्सुप्तिः । यथाईषा गदायोधनभिण्डिवाल शूलादिघातैरपि कुम्भकर्णे ।
निद्राकुले मत्कुणचण्ड तुण्ड
14*
रामस्सपत्राङ्कुरिते रणे गाम्
इत्थं दशास्योऽभणदाजि भीतः ॥ १७९ ॥
चेतनाबार्वबोधः । यथाहनूमदानीतमहौषधीनां सौमित्रिराप्राणबलादबीधि ।
2
8
स्पर्शव्ययाल्पापि बभ्रुव' नैव ॥ १८० ॥
1
(i) सुप्तिर्निद्रासमुद्रेकः - (प्र. रु. र. प्र. ४२ श्लो) (ii) सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्रासक्रियापरम् ।।
(द. रू. ४प्र. २२ श्लो)
(iii) उद्रेक एव निद्रायाः सुप्तिः स्यात्तत्र विक्रिया इन्द्रियों पर तिर्नत्रमीलनं खस्तगात्रता ॥ उत्सप्नयिवनैश्चरमश्वासोच्छ्रासादयो मताः ॥
211
सैव-त
(i) विलाप:- म
3
(ii) स्वप्नस्पर्श ननिः (स्वास) निद्रा संपूर्णता दिभिः । प्रबोधश्चेतनावाप्तिश्चेष्टास्तत्राक्षिमर्दनम् ॥
(र. सु.द्वि. वि. ९०-९१)
(र. सु. २ वि. ९२ श्लो)