SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 210 210 अलङ्कारराघवे इति प्रलापैरिह निद्रितानि । ___ रक्षास्यपश्यनिशि रामदूतः ॥ १७८ ॥ 'मोहदुःखाद्यैरावेगोऽपस्मारः। यथा'कण्ठेषु.........दरि मे शिरांसि वसन्ति नो वा निवसन्ति पश्य । (iii) मदस्वभावव्यायामनिश्चिन्तत्वश्रमादिभिः। मनोनिमीलनं निद्रा चेष्टास्तत्रास्यगौरवम् ।। आघूर्णमाननेत्रत्वमङ्गानां परिवर्तनम् । निःश्वासोच्छासने सन्नगात्रत्वं नेत्रमीलनम् । शरीरस्य च सहोचो जाब्यं चेत्येवमादयः ॥ (र. सु. द्वि. वि. ८७-८९) (i) आवेशो दुःखमोहाद्यैरपस्मारोऽङ्गतापकृत् (प्र. रु. र. प्र. ४१ श्लो) (ii) आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधि । भूपातकम्पप्रस्वेदलालाफेनोद्मादयः ।। ___ (द. रू. ४प्र. २५ श्लो) (iii) धातुवैषम्यदोषेण भूनावेशादिना कृतः । चिचक्षोमस्त्वपस्मारस्तत्र चेष्टा प्रकम्पनम् ।। धावनं पतनं स्तम्भो भ्रमण तत्र विक्रियाः। स्वोष्ठवंशभुजास्फोटलालाफेनादयोऽपि च ॥ (. सु. द्वि. वि. ४६-४८) करेषु मन्दोदरि-त.
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy