________________
210
210
अलङ्कारराघवे
इति प्रलापैरिह निद्रितानि ।
___ रक्षास्यपश्यनिशि रामदूतः ॥ १७८ ॥ 'मोहदुःखाद्यैरावेगोऽपस्मारः। यथा'कण्ठेषु.........दरि मे शिरांसि
वसन्ति नो वा निवसन्ति पश्य ।
(iii) मदस्वभावव्यायामनिश्चिन्तत्वश्रमादिभिः।
मनोनिमीलनं निद्रा चेष्टास्तत्रास्यगौरवम् ।। आघूर्णमाननेत्रत्वमङ्गानां परिवर्तनम् । निःश्वासोच्छासने सन्नगात्रत्वं नेत्रमीलनम् । शरीरस्य च सहोचो जाब्यं चेत्येवमादयः ॥
(र. सु. द्वि. वि. ८७-८९) (i) आवेशो दुःखमोहाद्यैरपस्मारोऽङ्गतापकृत्
(प्र. रु. र. प्र. ४१ श्लो) (ii) आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधि । भूपातकम्पप्रस्वेदलालाफेनोद्मादयः ।।
___ (द. रू. ४प्र. २५ श्लो) (iii) धातुवैषम्यदोषेण भूनावेशादिना कृतः ।
चिचक्षोमस्त्वपस्मारस्तत्र चेष्टा प्रकम्पनम् ।। धावनं पतनं स्तम्भो भ्रमण तत्र विक्रियाः। स्वोष्ठवंशभुजास्फोटलालाफेनादयोऽपि च ॥
(. सु. द्वि. वि. ४६-४८) करेषु मन्दोदरि-त.