SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 209 'कालाक्षमत्वमौत्सुक्यम्। यथामित्रक्ष्माभृद्गुरुबुधमहामन्त्रिसान्निध्यक्लक्षं रामे श्रुत्वा सुगुणवसतौ राजसूयाभिषेकम् । आकाङ्क्षन्त्यो नगरजनतास्तन्मुहूर्तावलम्ब भूयोभूयस्तपनतुरगप्रार्थनं संवितेनुः ॥१७७ ॥ चित्तनिमीलनं निद्रा। यथारे रे हरायैव शची जहीन्द्र मैरावणो रावणमेव यातु। 1 (i) कालाक्षमत्वमौसुक्यं मनस्तापत्वरादिकृत् । (प्र. रु. र. प्र.) (ii) कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसम्भ्रमैः । तत्रोच्छासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ (द. रू. ४. प्र. ३२ श्लो) (iii) कालाक्षमत्वमौत्सुक्यमिष्टवस्तुवियोगतः । सदर्शनाद् रम्यवस्तु दिदृक्षादेश्च तक्रियाः ।। . स्वरानवस्थिती शय्यास्थितिरुत्थानविन्तने । शरीरगौरवं निद्रातन्द्रानिःश्वसितादयः ।। (र. सु. द्वि. वि. श्लो ७९-८०) तदनुतुरग-त .. * (i) निद्रा चित्तनिमीलनम्-(प्र. रु. र. प्र. ४० श्लो) ___(ii) मनःसमीलनं निद्रा चिन्तालस्यक्लमादिभिः । तत्राज़म्भानभङ्गाक्षिमीलनोत्स्वप्नतादयः । (द. रू. ४प्र. २३ श्लो) 14 .
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy