________________
208
अलङ्कारराघवे
यथाकैकेयीह 'पुरोदितं वरयुगं मां
"निर्भया याचते प्रत्यज्ञायि मया स्फुटं रघुपते
राज्याभिषेकोत्सवः। यद्यत्रैकमपि त्यजेयमधुना सा
स्यान्मृषावादिता यातेतः परमस्य मे स भगवान् का वा दशां दास्यति ॥१७६ ॥
(iii) प्रारब्धकार्यनिर्वाहा इष्टानांतर्विपत्तितः।
अपराधपरिज्ञानात् मनुतापस्तु यो भवेत् ।। विषादः स त्रिषा ज्येष्ठमध्यनीचसमाश्रयात् । सहायान्वेषणोपायचिन्ताचा उत्तमे स्मृताः ।। अनुत्साहश्च वैचित्र्यमित्याद्या मध्यमे मताः । अधमस्यानुभावाः स्युः वैवर्ण्यमवलोकनम् ।। रोदनश्वसितध्यानमुखशोषादयोऽपि च ॥
. (र.सु.द्वि.वि.८-१० श्लो) 1 पुरागत-त 'निर्भयाचक्षते-त
राज्याभिषेकोद्भवः-म यद्यत्रैकं त्यजेम..........धुना सा का वा भृशं दास्यति-म