SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 208 अलङ्कारराघवे यथाकैकेयीह 'पुरोदितं वरयुगं मां "निर्भया याचते प्रत्यज्ञायि मया स्फुटं रघुपते राज्याभिषेकोत्सवः। यद्यत्रैकमपि त्यजेयमधुना सा स्यान्मृषावादिता यातेतः परमस्य मे स भगवान् का वा दशां दास्यति ॥१७६ ॥ (iii) प्रारब्धकार्यनिर्वाहा इष्टानांतर्विपत्तितः। अपराधपरिज्ञानात् मनुतापस्तु यो भवेत् ।। विषादः स त्रिषा ज्येष्ठमध्यनीचसमाश्रयात् । सहायान्वेषणोपायचिन्ताचा उत्तमे स्मृताः ।। अनुत्साहश्च वैचित्र्यमित्याद्या मध्यमे मताः । अधमस्यानुभावाः स्युः वैवर्ण्यमवलोकनम् ।। रोदनश्वसितध्यानमुखशोषादयोऽपि च ॥ . (र.सु.द्वि.वि.८-१० श्लो) 1 पुरागत-त 'निर्भयाचक्षते-त राज्याभिषेकोद्भवः-म यद्यत्रैकं त्यजेम..........धुना सा का वा भृशं दास्यति-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy