________________
रसप्रकरणम्
207
'तीा निश्शेषमब्धिं दशवदनपुरीमाशु
गत्वा समन्तात् प्राकारान् पातयित्वा पृथुतरपरिघान्
___ पांसुभिः पूरयित्वा मित्वा हाणि भक्त्वा प्रथितगृह
तरून् दीपयित्वा च लङ्का बध्वा गच्छानि भूयस्तमवनि
तनयामार्गणे मे कियत् स्यात् 'उपायाभावचिन्तया मनोभङ्गो विषादः।
॥१७५॥
(iii) ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि ।
इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः । अनुभावा भवन्त्यत्र गुर्वाद्याज्ञाव्यतिक्रमः । अनुत्तरप्रदानं च वैमुख्यं भाषणेऽपि च ॥ विभ्रमापहनुती वाक्यपारुष्यमनवेक्षणम् । अवेक्षणं निजामानाम बङ्गभङ्गादयोऽपि च ॥
(र.स.द्वि.वि. २३-२८) पीत्वा निश्शेषम् त ' (i) विषादश्चतसो भन्नः उपायामावचिन्तनैः ॥
(प्र. रु. र. प्र. ३८) (ii) प्रारब्धकार्यसिद्ध्यादेः विषादः सत्वसंक्षयः । निःश्वासोच्छासहृत्तापसहायान्वेषणादिकृत् ।।
(द रू ४ प्र ३१ श्लो)