SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 207 'तीा निश्शेषमब्धिं दशवदनपुरीमाशु गत्वा समन्तात् प्राकारान् पातयित्वा पृथुतरपरिघान् ___ पांसुभिः पूरयित्वा मित्वा हाणि भक्त्वा प्रथितगृह तरून् दीपयित्वा च लङ्का बध्वा गच्छानि भूयस्तमवनि तनयामार्गणे मे कियत् स्यात् 'उपायाभावचिन्तया मनोभङ्गो विषादः। ॥१७५॥ (iii) ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः । अनुभावा भवन्त्यत्र गुर्वाद्याज्ञाव्यतिक्रमः । अनुत्तरप्रदानं च वैमुख्यं भाषणेऽपि च ॥ विभ्रमापहनुती वाक्यपारुष्यमनवेक्षणम् । अवेक्षणं निजामानाम बङ्गभङ्गादयोऽपि च ॥ (र.स.द्वि.वि. २३-२८) पीत्वा निश्शेषम् त ' (i) विषादश्चतसो भन्नः उपायामावचिन्तनैः ॥ (प्र. रु. र. प्र. ३८) (ii) प्रारब्धकार्यसिद्ध्यादेः विषादः सत्वसंक्षयः । निःश्वासोच्छासहृत्तापसहायान्वेषणादिकृत् ।। (द रू ४ प्र ३१ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy