SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 206 अलङ्कारराघवे अप्रीतिरिष्टानिष्टागमजन्या जाड्यम् । यथानिशम्य रामस्य जयं हनूमतो 'गिरोद्यदानं......वशेन मैथिली। न सम्बभाषे न च चेष्टते स्म सा चकार देहं पुलकाङ्कुराकुलम् 'बलादिना स्वात्मोत्कर्षों गर्वः। बथा ॥१७४॥ ' (1) जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ।। (प्र. रु. र. प्र. ३५ श्लो) (ii) मप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिमिः । .. अनिमिषनयननिरीक्षणष्णीभावादयस्तत्र ॥ .. ...... (द. रू४५ १३ श्लो) (iii) जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टार्थयोः श्रुतेः। दृष्टेवो विरहादेव क्रियास्तत्रानिमेषता ।। अश्रुतिः पारवश्यं च तूष्णीभावादयोऽपि च । (र.सु. द्वि. वि. ६२-६३) . गिरोद्यदान.........मेनिरे म (i) अन्यधिक्करणादात्मोको गर्यो बलादिजः । (ii) गर्योऽभिजनकावण्यवलेश्वर्यादिभिर्मदः । कर्माण्यावर्षणावज्ञा सविलासात्वीक्षणम् ॥ (द. रू. ४५ १९ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy