________________
206
अलङ्कारराघवे
अप्रीतिरिष्टानिष्टागमजन्या जाड्यम् । यथानिशम्य रामस्य जयं हनूमतो
'गिरोद्यदानं......वशेन मैथिली। न सम्बभाषे न च चेष्टते स्म सा
चकार देहं पुलकाङ्कुराकुलम् 'बलादिना स्वात्मोत्कर्षों गर्वः। बथा
॥१७४॥
' (1) जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ।।
(प्र. रु. र. प्र. ३५ श्लो) (ii) मप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिमिः । .. अनिमिषनयननिरीक्षणष्णीभावादयस्तत्र ॥
.. ...... (द. रू४५ १३ श्लो) (iii) जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टार्थयोः श्रुतेः।
दृष्टेवो विरहादेव क्रियास्तत्रानिमेषता ।। अश्रुतिः पारवश्यं च तूष्णीभावादयोऽपि च ।
(र.सु. द्वि. वि. ६२-६३) . गिरोद्यदान.........मेनिरे म (i) अन्यधिक्करणादात्मोको गर्यो बलादिजः ।
(ii) गर्योऽभिजनकावण्यवलेश्वर्यादिभिर्मदः । कर्माण्यावर्षणावज्ञा सविलासात्वीक्षणम् ॥
(द. रू. ४५ १९ श्लो)