________________
रसप्रकरणम्
205
'इष्टानिष्टागमाजातश्चित्तसंभ्रम आवेगः। यथा
कोऽप्येकेन विलासिनि पृथुतरौ वक्षोरुही पाणिना - बिभ्रणापरपाणिना च विगलनीवीं भृशं बिभ्रती। दृष्ट्वात्मीयपतिश्च वर्त्मनि तिरोधानी सखीं कुर्वती मार्गन्ती च समागमत् सरभसं तज्जानकीवल्लभम् ॥ १७३ ॥ .
इष्टानिष्टागमाज्जात आवेगश्चित्तसंभ्रमः ॥
(प्र. रु. र. प्र. ३५ श्लो) (ii) आवेगः संभ्रमोऽस्मिन्नमिस'जनिते शस्त्रनागाभियोगो
बातात्पांसूपदिग्धस्त्वरितपदगतिवर्षजे पिण्डिताङ्गः । उत्पातात् स्रस्त नाङ्गेष्वहितहितकृने शोहर्षानुमावा बहे माकुलस्य करिजमनु भयस्तम्भकम्पापसाराः।।
- (द. रू. प्र. ४-श्लो २८) (iii) चित्तम्य सम्भ्रमो यः स्यादागोऽयं स चाष्टधा ।
उत्पातवातवर्षामितकुञ्जरदर्शनात् ।। . प्रियाप्रियाश्रतेश्चापि शात्रवव्य सनादपि । तत्रोत्पातास्तु शैलादिकम्पकेतूदयादयः।। . तज्जाः सर्वाङ्गविलंसा वैमुख्यमपसर्पणम् । विषादमुखवैवर्ण्यविस्मयाद्यास्तु विक्रियाः ।। (प्र. र. र. प्र.)