SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 205 'इष्टानिष्टागमाजातश्चित्तसंभ्रम आवेगः। यथा कोऽप्येकेन विलासिनि पृथुतरौ वक्षोरुही पाणिना - बिभ्रणापरपाणिना च विगलनीवीं भृशं बिभ्रती। दृष्ट्वात्मीयपतिश्च वर्त्मनि तिरोधानी सखीं कुर्वती मार्गन्ती च समागमत् सरभसं तज्जानकीवल्लभम् ॥ १७३ ॥ . इष्टानिष्टागमाज्जात आवेगश्चित्तसंभ्रमः ॥ (प्र. रु. र. प्र. ३५ श्लो) (ii) आवेगः संभ्रमोऽस्मिन्नमिस'जनिते शस्त्रनागाभियोगो बातात्पांसूपदिग्धस्त्वरितपदगतिवर्षजे पिण्डिताङ्गः । उत्पातात् स्रस्त नाङ्गेष्वहितहितकृने शोहर्षानुमावा बहे माकुलस्य करिजमनु भयस्तम्भकम्पापसाराः।। - (द. रू. प्र. ४-श्लो २८) (iii) चित्तम्य सम्भ्रमो यः स्यादागोऽयं स चाष्टधा । उत्पातवातवर्षामितकुञ्जरदर्शनात् ।। . प्रियाप्रियाश्रतेश्चापि शात्रवव्य सनादपि । तत्रोत्पातास्तु शैलादिकम्पकेतूदयादयः।। . तज्जाः सर्वाङ्गविलंसा वैमुख्यमपसर्पणम् । विषादमुखवैवर्ण्यविस्मयाद्यास्तु विक्रियाः ।। (प्र. र. र. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy