SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 203 नीवारधान्यान्यधिपर्णशालं रामेऽन्तिकस्थेव जया न सीता । पुनः पुनर्लक्ष्य कुचान्तमागा वाच्छादयन्ती वसनाचलेन 'रागद्वेषादिना मनसोज्वस्थानं चपलता ॥ ॥१७०॥ (iii) अकार्यकरणावज्ञास्तुतिनूननसङ्गमैः । प्रतीकाराक्रियाद्यैश्च ब्रीडात्वनतिधृष्टता। तत्र चेष्टा निगूढोक्तिराधोमुख्यविचिन्तने। अनिर्गमो बहिः क्वापि दूरादेवावगुण्ठनम् ॥ . ... नखानामञ्चलभूमिलेखनं चैवमादयः ।। ___ (र. सु. द्वि. वि-६४.६५) 1 (i) चापलं त्वनवस्थानं रागद्वेषादिसम्भवम् । . (प्र. रु. र. प्र.-३३ श्लो) (ii) मात्सर्यद्वेषरागादेः चापलं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ।। . (द. रू. ४ प्र ३३ श्लो) । ) रागद्वेषादिमिश्चित्तलाघवं चापकं भवेत् । चेष्टास्तत्राविचारेण परिरम्भावलम्बने ।। निष्कासनोक्तिपारुष्यताडवाज्ञापनादयः । (र. सु. द्विः वि.-.८६-८७)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy