________________
रसप्रकरणम्
203
नीवारधान्यान्यधिपर्णशालं
रामेऽन्तिकस्थेव जया न सीता । पुनः पुनर्लक्ष्य कुचान्तमागा
वाच्छादयन्ती वसनाचलेन 'रागद्वेषादिना मनसोज्वस्थानं चपलता ॥
॥१७०॥
(iii) अकार्यकरणावज्ञास्तुतिनूननसङ्गमैः ।
प्रतीकाराक्रियाद्यैश्च ब्रीडात्वनतिधृष्टता। तत्र चेष्टा निगूढोक्तिराधोमुख्यविचिन्तने।
अनिर्गमो बहिः क्वापि दूरादेवावगुण्ठनम् ॥ . ... नखानामञ्चलभूमिलेखनं चैवमादयः ।।
___ (र. सु. द्वि. वि-६४.६५) 1 (i) चापलं त्वनवस्थानं रागद्वेषादिसम्भवम् ।
. (प्र. रु. र. प्र.-३३ श्लो) (ii) मात्सर्यद्वेषरागादेः चापलं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ।।
. (द. रू. ४ प्र ३३ श्लो) । ) रागद्वेषादिमिश्चित्तलाघवं चापकं भवेत् ।
चेष्टास्तत्राविचारेण परिरम्भावलम्बने ।। निष्कासनोक्तिपारुष्यताडवाज्ञापनादयः ।
(र. सु. द्विः वि.-.८६-८७)