SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 202 अलङ्कारराघवे 'मनसो निस्स्पृहत्वं धृतिः। रामेऽवति द्वीपवतीं धरित्री सम्पूर्णकामानि मनांसि नृणाम् । ... - निवातदेशाहिततैलपूर्ण स्थालीप्रदीपाङ्कुरवद्विरेजुः 'रागानङ्गस्तवादिना चेतस्सङ्कोचनं ब्रीडा ॥ यथा ॥१६९ ॥ 1 ) धृतिश्चित्तस्य नैस्स्पृह्म ज्ञानाभीष्टागमादिमिः। (प्र.रु.र.प्र.) (ii) सन्तोषो ज्ञानशक्त्यादेः धृतिरव्यप्रभोगकृत् । (द. रू. ४ प्र १२ श्लो) (iii) ज्ञानविज्ञानगुर्वादिभक्तिनानार्थसिद्धिभिः । लज्जादिमिश्च चित्तस्य नैःस्पृह्य धृतिरुच्चते ॥ मत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस्तथा । मप्राप्तातीतनष्टार्थानमिसंशोधनादयः । (र. सु. द्वि. वि. ७४-७५) ' (i) चेतःसोचनं ब्रीडानगरागस्तवादिमिः । . (प्र. रु. र. प्र. ३२ श्लो) (ii) दुराचारादिभिीडा पाष्टर्याभावस्तमुन्नयेत् । साचीकृताशावरणवैवाघोमुखादिमिः ॥ (द. रू. ४ प्र २४ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy