________________
202
अलङ्कारराघवे
'मनसो निस्स्पृहत्वं धृतिः। रामेऽवति द्वीपवतीं धरित्री
सम्पूर्णकामानि मनांसि नृणाम् । ... - निवातदेशाहिततैलपूर्ण
स्थालीप्रदीपाङ्कुरवद्विरेजुः 'रागानङ्गस्तवादिना चेतस्सङ्कोचनं ब्रीडा ॥ यथा
॥१६९ ॥
1 ) धृतिश्चित्तस्य नैस्स्पृह्म ज्ञानाभीष्टागमादिमिः। (प्र.रु.र.प्र.) (ii) सन्तोषो ज्ञानशक्त्यादेः धृतिरव्यप्रभोगकृत् ।
(द. रू. ४ प्र १२ श्लो) (iii) ज्ञानविज्ञानगुर्वादिभक्तिनानार्थसिद्धिभिः ।
लज्जादिमिश्च चित्तस्य नैःस्पृह्य धृतिरुच्चते ॥ मत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस्तथा । मप्राप्तातीतनष्टार्थानमिसंशोधनादयः ।
(र. सु. द्वि. वि. ७४-७५) ' (i) चेतःसोचनं ब्रीडानगरागस्तवादिमिः । .
(प्र. रु. र. प्र. ३२ श्लो) (ii) दुराचारादिभिीडा पाष्टर्याभावस्तमुन्नयेत् । साचीकृताशावरणवैवाघोमुखादिमिः ॥
(द. रू. ४ प्र २४ श्लो)