SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 201 पूर्वानुभूतविषयं ज्ञानं 'स्मृतिः। सा माता स पिता सायोध्या ते च मामका वासाः। .. 'ददति सुभटतुरङ्गं स्मर्तेति वने स राघवो वत्साः ॥१६७ ॥ यथा विकमकिंतिगुणाई सीआ संमरदि तुं वाआरं। हे रामणामहेअ रामगुणारामरामभंदवति ॥१६८ ॥ छा-विक्रमकीर्तिगुणान् सीता संस्मरति तवाकारम् । हे रामनामधेयं रामगुणारामरामभद्रेति ॥१६८ ॥ 1 (i) पूर्वानुभूतिविषयं ज्ञानं स्मृतिरुदाहृता ॥ - (प्र. रु. र.प्र ३० श्लो) (ii) सदृशज्ञानचिन्तायैः संस्कारात् स्मृतिरत्र च । ज्ञानत्वेनार्थभासिन्या भ्रसमुन्नयनादयः (द.रू.प्र. ४-२० श्लो) (iii) स्वास्थ्यचिन्तादृढाभ्याससदृशालोकनादिभिः।। स्मृतिः पूर्वानुभूतार्थप्रतीतिस्तत्र विक्रियाः ।। कम्पनोद्वहने मू!ः भ्रविक्षेपादयोऽपि च ॥ - (र. सु. द्वि. वि ६८-६९) ' ददति सुबलतुरङ्गं स्मर्तेति-1 .
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy