________________
रसप्रकरणम्
201
पूर्वानुभूतविषयं ज्ञानं 'स्मृतिः। सा माता स पिता सायोध्या
ते च मामका वासाः। .. 'ददति सुभटतुरङ्गं स्मर्तेति वने स राघवो वत्साः
॥१६७ ॥ यथा
विकमकिंतिगुणाई सीआ संमरदि तुं वाआरं।
हे रामणामहेअ रामगुणारामरामभंदवति ॥१६८ ॥ छा-विक्रमकीर्तिगुणान् सीता संस्मरति तवाकारम् ।
हे रामनामधेयं रामगुणारामरामभद्रेति ॥१६८ ॥
1 (i) पूर्वानुभूतिविषयं ज्ञानं स्मृतिरुदाहृता ॥
- (प्र. रु. र.प्र ३० श्लो) (ii) सदृशज्ञानचिन्तायैः संस्कारात् स्मृतिरत्र च ।
ज्ञानत्वेनार्थभासिन्या भ्रसमुन्नयनादयः (द.रू.प्र. ४-२० श्लो) (iii) स्वास्थ्यचिन्तादृढाभ्याससदृशालोकनादिभिः।।
स्मृतिः पूर्वानुभूतार्थप्रतीतिस्तत्र विक्रियाः ।। कम्पनोद्वहने मू!ः भ्रविक्षेपादयोऽपि च ॥
- (र. सु. द्वि. वि ६८-६९) ' ददति सुबलतुरङ्गं स्मर्तेति-1 .