________________
रस प्रकरणम्
'दासेराग्रकरेऽवलम्ब्य शिथिलैरङ्गैरनङ्गोत्सवैः निश्वासोच्चलनासिकाभ्रमणयोर्निर्यान्ति वीथौ शनैः ॥ १६३ ॥
'कार्येषु मन्दोद्यमत्वमालस्यम् । यथा
सौमित्र दलयेन्द्रचापमिषुभिश्छिन्द्यम्बुधारा न वा हिंस्रा मे विलुनीहि चञ्चलतमामभ्राश्चलञ्चञ्चलाम् । मौनागतगर्जितान् कुरुचरान् नागाशुगान् केतकी वातान् पायय पान्थ रक्षिणविधेः
पुण्यं यशो यास्यसि ॥ १६४ ॥
'सत्त्वत्यागादनौद्धत्यं दैन्यम् । यथा—
1
199
दासीरमकरेऽवलम्ब्य -
2
(i) मन्दोद्यमत्वमा लस्यं कर्तव्येषु प्रकीर्त्यते । (प्र. रु. र. प्र. ) (ii) आलस्यं श्रमगर्भादेः जैह्ययजृम्भासितादिमत् ॥
(द. रू. ४प्र - २७ श्लो)
(iii) स्वभावश्रमसौहित्यगर्भनिर्भरता दिभिः ।
कृच्छ्रात् क्रियोन्मुखत्वं यत् तदालस्यमिह क्रिया | अङ्गभङ्गः क्रियाद्वेषो जृम्भणाक्षिविमर्दने । शय्यासनैकप्रियता निद्रातन्द्रयादयोऽपि च ॥
3
(र. सु. द्वि. वि. ६०-६१ श्लोको) (i) सस्वत्यागानौद्धत्यं दैन्यं कार्पण्यसम्भवम् । (प्र.रु. र. प्र. ) (ii) दौर्गत्याद्यैरनौ जस्यं दैन्यं का
।
सृजादिमत् ॥
(द. रू. ४. प्र - १४ श्लो)