SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 198 अलकारराघवे यथा सीतां पङ्क्तिमुखो जगत्त्रय'जयश्रीलाभमात्तो बलात् क्रोशन्ती रघुनाथ राम सुगुणारामेति वाचोच्चकैः । हृत्वा स्वस्य पुरे निधाय मुदितो मेने कृतार्थ स्वयं खात्मानं न पुनर्विवेद स निजग्रीवावलग्नोरगीम् ॥ १६२ ।। 'श्रमो नाम अध्वरत्यादिजन्यः खेदः। यथा साकेत रघुनायकेऽवतरिते रङ्गेषु वाराङ्गना खीयास्तान्तकटाक्षदृष्टिकलना संज्ञाभिराकारिताः । . 1 जयश्रीलाभमर्थो बलात्-म " (i) श्रमः स्वेदोऽध्वरत्यादे नातः स्वेदातिभूमिकृत् । (प्र. रु, र प्र.) (ii) श्रमः स्वेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ॥ ___ (द. रू- ४ प्र-१२ श्लो) (vii) श्रमो मानसखेदो स्वादध्वनृत्तरतादिभिः । अङ्गमर्दननिश्वासौ पादसंवाहनं तथा ॥ जृम्भणं मन्यदानं च मुखनेत्रविकूणनम् । सीत्कृतिश्चति विज्ञेया अनुभावाः श्रमोद्भवाः ॥ र. सु. द्वि-वि-१४-१५ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy