________________
198
अलकारराघवे
यथा
सीतां पङ्क्तिमुखो जगत्त्रय'जयश्रीलाभमात्तो बलात् क्रोशन्ती रघुनाथ राम सुगुणारामेति वाचोच्चकैः । हृत्वा स्वस्य पुरे निधाय मुदितो मेने कृतार्थ स्वयं
खात्मानं न पुनर्विवेद स निजग्रीवावलग्नोरगीम् ॥ १६२ ।। 'श्रमो नाम अध्वरत्यादिजन्यः खेदः। यथा
साकेत रघुनायकेऽवतरिते रङ्गेषु वाराङ्गना खीयास्तान्तकटाक्षदृष्टिकलना संज्ञाभिराकारिताः ।
.
1 जयश्रीलाभमर्थो बलात्-म " (i) श्रमः स्वेदोऽध्वरत्यादे नातः स्वेदातिभूमिकृत् ।
(प्र. रु, र प्र.) (ii) श्रमः स्वेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ॥
___ (द. रू- ४ प्र-१२ श्लो) (vii) श्रमो मानसखेदो स्वादध्वनृत्तरतादिभिः ।
अङ्गमर्दननिश्वासौ पादसंवाहनं तथा ॥ जृम्भणं मन्यदानं च मुखनेत्रविकूणनम् । सीत्कृतिश्चति विज्ञेया अनुभावाः श्रमोद्भवाः ॥
र. सु. द्वि-वि-१४-१५ श्लो)