SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् कैकेयीतनयो यमेति विभवं राज्यस्य निष्कण्टकं, वाञ्छन् सम्प्रति रामचन्द्र चलितौ संहर्तुमावां वने । सेनाभिभवतस्सहैव भवता तूष्णीं कथं स्थीयते ज्ञातेंर्वैभवमस्य पौरुषजुषा 'द्रष्टुं कथं शक्यते मदिरादिकृतो मोहहर्षव्यतिकरो मदः । (ii) परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञे कुटिमन्युक्रोधेङ्गितानि च ॥ (iii) परसौभाग्य सम्पत्तिविद्या शौर्यादिहेतुभिः । गुणेऽपि दोषारोपः स्यादसूया तत्र विक्रिया ॥ मुखोपवर्तनं गभ्रूमेदानादरादयः || (द. रू. ४ प्र - १७ श्लो) 1 नीयते -3 2 दृष्टं 3 (i) हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः । निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमदिषु ॥ 197 (र. सु.द्वि. वि - ८४-८५) ॥ १६१ ॥ (ii) मदस्वानन्दसं मोहसम्भेदो मदिराकृतः । (द. रू. ४ प्र - लो २१) सत्रिधा तरुणो मध्योऽपकृष्टश्चेति भेदतः ॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्वगत्याद्याश्वष्टाः स्युस्तरुणे मदे || (र. सु.द्वि. वि. १६ - १७)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy