________________
रसप्रकरणम्
कैकेयीतनयो यमेति विभवं राज्यस्य निष्कण्टकं, वाञ्छन् सम्प्रति रामचन्द्र चलितौ संहर्तुमावां वने । सेनाभिभवतस्सहैव भवता तूष्णीं कथं स्थीयते ज्ञातेंर्वैभवमस्य पौरुषजुषा 'द्रष्टुं कथं शक्यते मदिरादिकृतो मोहहर्षव्यतिकरो मदः ।
(ii) परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञे कुटिमन्युक्रोधेङ्गितानि च ॥
(iii) परसौभाग्य सम्पत्तिविद्या शौर्यादिहेतुभिः । गुणेऽपि दोषारोपः स्यादसूया तत्र विक्रिया ॥ मुखोपवर्तनं गभ्रूमेदानादरादयः ||
(द. रू. ४ प्र - १७ श्लो)
1 नीयते -3
2 दृष्टं
3
(i) हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः । निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमदिषु ॥
197
(र. सु.द्वि. वि - ८४-८५)
॥ १६१ ॥
(ii) मदस्वानन्दसं मोहसम्भेदो मदिराकृतः ।
(द. रू. ४ प्र - लो २१)
सत्रिधा तरुणो मध्योऽपकृष्टश्चेति भेदतः ॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्वगत्याद्याश्वष्टाः स्युस्तरुणे मदे ||
(र. सु.द्वि. वि. १६ - १७)