SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 196 अलङ्कारराघवे धृत्वा करेण सीता विनमितवदना जगहे लकेशम् ॥१५९ ॥ 'अनिष्टागमोत्प्रेक्षा शङ्का । यथा सौमित्रे त्वमुपागतोऽसि विजने हित्वा कथं मैथिलीम् वामादृङ् मम कम्पते तरुगतो घोरं खगः कूजति । दृश्यन्ते हरिणाङ्गनाश्च पुरतो वाष्पाविलप्रेक्षणाः सीता प्राणिति कश्चिदद्य मुदिता मां यानुयाता वने ॥ १६० ॥ 'परोत्कर्षासहिष्णुत्वमसूया। यथा 1 (i) अनिष्टाभ्यागमोत्प्रेक्षा शहा रोषादिकारणम् । (प्र. रु. र. प्र.) (ii) अनर्थप्रतिभा शहा परक्रौर्यात्स्वदुर्नयात् । कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ।। (द. रू. ४-प्र-११ श्लो) (iii) शक्का चौर्यापराधादेः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टा मुहुः पार्श्वदर्शनं मुखशोषणम् ॥ अवकुण्ठनववर्यकण्ठसादादयोऽपि च । शक्का द्विधेषमात्मोत्था परोत्था चेति भेदतः ॥ स्वकार्य जनिता स्वोत्था प्रायो व्यङ्ग्येयमिङ्गितैः । इङ्गितानि तु पक्ष्मभूतारका दृष्टिविक्रियाः ॥ (२. सु. द्वि. वि. २६-२८) - (i) परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता (प्र. रु. '. प्र.२३ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy