SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम 195 . यथा किं मात्रा मे 'विहितकुलया किं गजैः किं तुरङ्ग ? किं राज्याप्त्या नयनयशसा किन्नु साकेतपुर्या। किं वा प्रागैरलमलमधुना तं त्रिलोकीमहेन्द्र सर्वाधारं सुगुणवसति राममेवानुयामि ॥१५८ ॥ 'बलापचयो ग्लानिः। यथा-- रामवियोगग्लान्या दुर्बलदेहा कथंचेनापि तृणम् । (ii) तत्त्वज्ञानाच्च दौर्गत्यादापदो विप्रयोगतः । ईदेिरपि नैष्फल्यमतिः निर्वेद उच्यते ॥ .. .. (र. सु. द्वि. वि. ७) (iii) तत्वज्ञानापदीर्ध्यादेः निर्वेदः स्वावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैवोच्छ्रासदीनताः ॥ __ (द. रू. ४प्र-९ श्लो) 1 विहतकुलया-त ' (i) ग्लानिर्बलस्यापचयो वैवारितिकारणम् । .. (प्रतापरुद्रीयम्-रसप्रकरणम्) (ii) रत्याद्यायासतृट्क्षुद्भिः 'ग्लानिनिष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाइवचनक्रियाः ॥ . (द. रू.-४ प्र-१० श्लो) (iii) माधिव्याधिजरातृष्णाव्यायामसुरतादिभिः। . 'निष्प्राणता ग्लानिरत्र क्षामाङ्गवचनक्रिया ॥ तापानुत्साहवैवण्यनयनभ्रमणादयः । 13* (र. सु. द्वि. वि.-१२-१३)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy