________________
रसप्रकरणम
195
. यथा
किं मात्रा मे 'विहितकुलया किं गजैः किं तुरङ्ग ? किं राज्याप्त्या नयनयशसा किन्नु साकेतपुर्या। किं वा प्रागैरलमलमधुना तं त्रिलोकीमहेन्द्र
सर्वाधारं सुगुणवसति राममेवानुयामि ॥१५८ ॥ 'बलापचयो ग्लानिः। यथा--
रामवियोगग्लान्या दुर्बलदेहा कथंचेनापि तृणम् । (ii) तत्त्वज्ञानाच्च दौर्गत्यादापदो विप्रयोगतः । ईदेिरपि नैष्फल्यमतिः निर्वेद उच्यते ॥
.. .. (र. सु. द्वि. वि. ७) (iii) तत्वज्ञानापदीर्ध्यादेः निर्वेदः स्वावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैवोच्छ्रासदीनताः ॥
__ (द. रू. ४प्र-९ श्लो) 1 विहतकुलया-त ' (i) ग्लानिर्बलस्यापचयो वैवारितिकारणम् ।
.. (प्रतापरुद्रीयम्-रसप्रकरणम्) (ii) रत्याद्यायासतृट्क्षुद्भिः 'ग्लानिनिष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाइवचनक्रियाः ॥
. (द. रू.-४ प्र-१० श्लो) (iii) माधिव्याधिजरातृष्णाव्यायामसुरतादिभिः। . 'निष्प्राणता ग्लानिरत्र क्षामाङ्गवचनक्रिया ॥
तापानुत्साहवैवण्यनयनभ्रमणादयः । 13*
(र. सु. द्वि. वि.-१२-१३)