SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 194 यथा - मायामहिना तव रामचन्द्र विलङ्घितोऽभूल्लवणार्णवोऽयम् । सीता श्रसङ्घातभवस्तु सिन्धुः न मादृशानामपि लङ्घनीयः ॥ १५६ ॥ 'गद्गदभाषित्वं वैखर्यम् । यथा । रामाधुनेह परलोकनिदानभूतं रामेति नेत्रयुगलं गिरिसन्दधाना । साप्युग्रगद्गदगदप्रतिरुद्धकण्ठा नो मुक्तिमेति मिथिलेशसुता विचित्रम् ॥ १५७ ।। अथ व्यभिचारिणां निर्वेदादीनां अलङ्कारराघवे स्वरूपमुदाहरणं च प्रदर्श्यते । तत्र 'निर्वेदो नाम दुःखेर्ष्यातचबोधादिना निष्फलत्वज्ञानम् । 1 (i) मतं गद्दभाषित्वं वैस्वर्य प्रमदादिजम् । ( प्रतापरुद्रीयम् रसप्रकरणम्) (ii) वैस्वयं सुखदुःखाद्यैस्तत्र स्युर्गदादयः (र. सु-१ वि. ३०६ ) 2 (i) दुःखेर्व्यात स्वबोधादेः निर्वेदो निष्फलत्वधीः । तत्र चिन्ताश्रुनिश्वासदीनताः सम्भवन्ति च ॥ (प्रातापरूद्रीयम् - रस प्रकरणम् )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy