SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् यथा रघूत्तम त्वद्विरहाभितप्ता 13 स्विन्नप्रतीका शरकाण्डपाण्डुः । विभाति तप्तोपकृशानुकीलं 'विषादमद रोषादिना वर्णान्यत्वं विवर्णता । यथा - वृतेव सीता नवनीतपुत्री ॥ १५४ ॥ सुवर्ण गौरावयवैरुपेता त्वया वियोगाद्भवलीभवन्ती । रक्षगृहे राम विभाति सीता रसानुलिप्तेव सुवर्णपुत्री ॥ १५५ ॥ 'दुःखरोषहर्षादिना नेत्रोद्भवं जलमश्रु । 1 (i) विषादातपरोषाद्यैः वैवर्ण्यमुपजायते । मुखवर्णपरावृत्तिका र्थ्याद्यास्तत्र विक्रियाः ॥ (र. सुधाकरः - प्रथमो विलासः - ३०८) (ii) विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ( प्र रु. रसप्रकरणम्) 9 (i) विषादरोष सन्तोषधूमाद्यैरश्रु तत्क्रियाः । बाष्पविन्दु परिक्षेपनेत्र संमार्जनादयः ॥ 193 (२. सुधाकरः प्रथमो विलासः - ३०९ ) (प्र.रु. र. प्र) (ii) अश्रु नेत्रोद्भवं वारि दुःखरोषप्रहर्षजम् ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy