________________
रसप्रकरणम्
यथा
रघूत्तम त्वद्विरहाभितप्ता
13
स्विन्नप्रतीका शरकाण्डपाण्डुः ।
विभाति तप्तोपकृशानुकीलं
'विषादमद रोषादिना वर्णान्यत्वं विवर्णता ।
यथा
-
वृतेव सीता नवनीतपुत्री ॥ १५४ ॥
सुवर्ण गौरावयवैरुपेता
त्वया वियोगाद्भवलीभवन्ती ।
रक्षगृहे राम विभाति सीता
रसानुलिप्तेव सुवर्णपुत्री ॥ १५५ ॥
'दुःखरोषहर्षादिना नेत्रोद्भवं जलमश्रु ।
1
(i) विषादातपरोषाद्यैः वैवर्ण्यमुपजायते । मुखवर्णपरावृत्तिका र्थ्याद्यास्तत्र विक्रियाः ॥
(र. सुधाकरः - प्रथमो विलासः - ३०८) (ii) विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ( प्र रु. रसप्रकरणम्)
9
(i) विषादरोष सन्तोषधूमाद्यैरश्रु तत्क्रियाः । बाष्पविन्दु परिक्षेपनेत्र संमार्जनादयः ॥
193
(२. सुधाकरः प्रथमो विलासः - ३०९ ) (प्र.रु. र. प्र)
(ii) अश्रु नेत्रोद्भवं वारि दुःखरोषप्रहर्षजम् ।