SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 192 अलरकारराघवे मुहुनिरस्यन्त्यपि रोमकण्टकं ....... निशम्यते क्षेममुदार मद्गिरा। विलोक्य मुद्रामपि रामनैथिली ..... . बभूव सा लालित्सान्द्रकष्टका॥ ॥१५२ ॥ 'रागरोषादिना गावकम्पनं वेपथुः । यथाविभोस्सुदुस्पर्शतरेण सा त्वयि ....स्थिर स्नेह) निषिक्तवत्तिका। निशाचरीणामुरुषोरवर्जन- - बहिर्गता दीपलतेव कम्पते ॥ १५३॥ रतिधर्मश्रमादिजन्यो जलोद्गमः "स्वेदः । 1 मस्मिा ' (i) रागरोषमयादिभ्यो वेपथुर्गात्रवेपनम् । (प्रतापरुद्रीयम् रसप्रकरणम्) (ii) वेपथुर्हर्षसन्त्रासजराक्रोधादिभिभवेत् । तत्रानुभवाः स्फुरणगावकम्पादयो मताः ॥ (र.सं. प्र.वि. ३०७) ' (i) वपुर्जलोद्मः स्वेदो रतिधर्मश्रमादिभिः ॥ (प्रतापरुद्रीयम्-रसप्रकरणम्) स्वेदो वेपथुरेव च भावप्रकाश:--द्वितीयोऽधिकार' (iii) निदाघहर्षव्यायामश्रमक्रोधमयादिमिः स्वेदः सजायते-- (र. सुधाकरः-प्रथमो विलासः)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy