________________
192
अलरकारराघवे
मुहुनिरस्यन्त्यपि रोमकण्टकं .......
निशम्यते क्षेममुदार मद्गिरा। विलोक्य मुद्रामपि रामनैथिली ..... .
बभूव सा लालित्सान्द्रकष्टका॥ ॥१५२ ॥ 'रागरोषादिना गावकम्पनं वेपथुः । यथाविभोस्सुदुस्पर्शतरेण सा त्वयि
....स्थिर स्नेह) निषिक्तवत्तिका। निशाचरीणामुरुषोरवर्जन- -
बहिर्गता दीपलतेव कम्पते ॥ १५३॥ रतिधर्मश्रमादिजन्यो जलोद्गमः "स्वेदः । 1 मस्मिा ' (i) रागरोषमयादिभ्यो वेपथुर्गात्रवेपनम् ।
(प्रतापरुद्रीयम् रसप्रकरणम्) (ii) वेपथुर्हर्षसन्त्रासजराक्रोधादिभिभवेत् । तत्रानुभवाः स्फुरणगावकम्पादयो मताः ॥
(र.सं. प्र.वि. ३०७) ' (i) वपुर्जलोद्मः स्वेदो रतिधर्मश्रमादिभिः ॥
(प्रतापरुद्रीयम्-रसप्रकरणम्) स्वेदो वेपथुरेव च भावप्रकाश:--द्वितीयोऽधिकार' (iii) निदाघहर्षव्यायामश्रमक्रोधमयादिमिः स्वेदः सजायते--
(र. सुधाकरः-प्रथमो विलासः)