________________
रसप्रकरणम्
यथा -
-
'सुखदुःखादिना इन्द्रियमूर्च्छनं प्रलयः ।
रामाकारनिमग्नमक्षियुगलं 'तही: श्रतैर्वजिते बाधिर्य श्रवणे गते 'अतितरां त्वं मे भवत्यानिले १
मय्यालग्नतदीयमानसमहासाहाय्यमेत्याधुना
चित्तं तु स्थितमात्रमेतदखिलं रामाय विज्ञाप्यताम् ।। १५१ ।। 'सुखाद्यतिशयाज्ञातो रोमविकारो रोमाश्वः ।
1
(i) प्रलयो दुःखघाताद्यैः चेष्टा तत्र विसंज्ञता ॥
(र. सुधाकरः - प्रथमो विलासः ३०९ )
(ii) प्रलयस्वम्भक पाश्रुस्वेदरोमोद्गमादयः
191
(भावप्रकाशः - द्वितीयोऽधिकारः)
2 तद्विश्रुतर्व——
3 मूलमातृकायां- 'सतितरा' इत्यपपाठो वर्तते । स तु 'अतितरां ' इति शोधितः । तत्र 'श्रवणे गते इति द्विवचनान्तम् । 'ईद्वदेद्विवचनमिति' प्रगृत्यसंज्ञा ततः प्रकृतिभावः ।
अतः
4
(i) सुखाद्यतिशयाज्जाता रोमाञ्चो रोमविक्रिया ।
(प्रतापरुद्वीयम् - रसप्रकरणम् )
(ii) रोमाञ्चो विस्मयोत्पादहर्षायैस्तत्र विक्रियाः । रोमोद्गमोल्लासघ नगात्रसंस्पर्शनादयः ॥
(र. सुधाकर:- प्र. विलासः - ३०५)