SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् यथा - - 'सुखदुःखादिना इन्द्रियमूर्च्छनं प्रलयः । रामाकारनिमग्नमक्षियुगलं 'तही: श्रतैर्वजिते बाधिर्य श्रवणे गते 'अतितरां त्वं मे भवत्यानिले १ मय्यालग्नतदीयमानसमहासाहाय्यमेत्याधुना चित्तं तु स्थितमात्रमेतदखिलं रामाय विज्ञाप्यताम् ।। १५१ ।। 'सुखाद्यतिशयाज्ञातो रोमविकारो रोमाश्वः । 1 (i) प्रलयो दुःखघाताद्यैः चेष्टा तत्र विसंज्ञता ॥ (र. सुधाकरः - प्रथमो विलासः ३०९ ) (ii) प्रलयस्वम्भक पाश्रुस्वेदरोमोद्गमादयः 191 (भावप्रकाशः - द्वितीयोऽधिकारः) 2 तद्विश्रुतर्व—— 3 मूलमातृकायां- 'सतितरा' इत्यपपाठो वर्तते । स तु 'अतितरां ' इति शोधितः । तत्र 'श्रवणे गते इति द्विवचनान्तम् । 'ईद्वदेद्विवचनमिति' प्रगृत्यसंज्ञा ततः प्रकृतिभावः । अतः 4 (i) सुखाद्यतिशयाज्जाता रोमाञ्चो रोमविक्रिया । (प्रतापरुद्वीयम् - रसप्रकरणम् ) (ii) रोमाञ्चो विस्मयोत्पादहर्षायैस्तत्र विक्रियाः । रोमोद्गमोल्लासघ नगात्रसंस्पर्शनादयः ॥ (र. सुधाकर:- प्र. विलासः - ३०५)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy