SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 190 काञ्चीकिङ्किणिभूषणोज्वलमणीदेवप्रदीपावली केशवात्मयूरपिञ्छविरुदैरुज्जृम्भते यौवनम् अनुभावो यथा - यथा सख्येषाद्य विवाहपीठकलिता सीता समन्दस्मिता (स्वरर्थ) चल होम धूमविधुतिव्याजाद्वहन्ती करं । श्रीरामं स्वकटाक्षयौवनवनीसम्भूत' सज्जिल्लिका सामर्थ्येन वशीकरोत्वलमहो मौग्ध्यं त्वया कल्पितम् ॥ १४९॥ विलोक्य रामं मिलानादा अलबूकार राघवे अथ सात्विकभावानां स्वरूपमुदाहरणञ्च । तंत्र स्तम्भो नाम रागभीत्यादिसम्भवं निष्क्रियाङ्गत्वम् । सुवर्णसौधानंघिय सत्वरम् । 'स्थितास्स्मरद्विस्मयभूयनिबलाः सुवर्णबन्धा इव सालभञ्जिकाः ॥ १४८ ॥ - ॥ १५० ॥ 1 सन्मूलिका – व 2 मौग्ध्यं क्व वास्यागतम् 8 (i) चेष्टा विघातः स्तम्भः— भावप्रकाशः - द्वितीयोऽधिकारः (ii) स्तम्भो हर्ष भयामर्थविषादाद्भुतसम्भवः 4 स्थितास्फुरद्विस्मयरागनिश्वात (र. सुधाकरः प्रथमो विलास - ३०२)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy