________________
190
काञ्चीकिङ्किणिभूषणोज्वलमणीदेवप्रदीपावली केशवात्मयूरपिञ्छविरुदैरुज्जृम्भते यौवनम्
अनुभावो यथा -
यथा
सख्येषाद्य विवाहपीठकलिता सीता समन्दस्मिता (स्वरर्थ) चल होम धूमविधुतिव्याजाद्वहन्ती करं । श्रीरामं स्वकटाक्षयौवनवनीसम्भूत' सज्जिल्लिका सामर्थ्येन वशीकरोत्वलमहो मौग्ध्यं त्वया कल्पितम् ॥ १४९॥
विलोक्य रामं मिलानादा
अलबूकार राघवे
अथ सात्विकभावानां स्वरूपमुदाहरणञ्च ।
तंत्र स्तम्भो नाम रागभीत्यादिसम्भवं निष्क्रियाङ्गत्वम् ।
सुवर्णसौधानंघिय सत्वरम् ।
'स्थितास्स्मरद्विस्मयभूयनिबलाः सुवर्णबन्धा इव सालभञ्जिकाः
॥ १४८ ॥
-
॥ १५० ॥
1 सन्मूलिका – व
2 मौग्ध्यं क्व वास्यागतम्
8
(i) चेष्टा विघातः स्तम्भः— भावप्रकाशः - द्वितीयोऽधिकारः (ii) स्तम्भो हर्ष भयामर्थविषादाद्भुतसम्भवः
4 स्थितास्फुरद्विस्मयरागनिश्वात
(र. सुधाकरः प्रथमो विलास - ३०२)