________________
रसप्रकरणम्
___अन्ये तु सर्व कृतकमेवेत्याहुः। यथा
.
T
वत्साकम्पन देव रावण ययुः क्षेमं चिराइण्डकाः श्रीरामेण खरादयोऽपि रषिका नामावशेषीकृताः। रामः कुत्र स तूणचापविशिखोमासोऽनुधावविह
प्राप्तो हन्ति शरैनं पश्यसि कर्य हो रक्ष रक्षाधुना ॥१४२ ॥ 'यथा- ...... ....
. रामः पश्चात्सविशिखधनू राम एवाग्रमार्ग रामः पार्थद्वितयचलितो राम एवान्तरिक्षे। .. रामोऽधस्तात् अपि ह मम तनोरन्तरे राम एव काहं वर्त स्वयमिति भणन् रावणः प्राप लङ्काम् ॥ १४३ ॥
(ii) भयं तु मन्तुना घोरदर्शनंश्रवणादिभिः । चित्तस्यातीव चाचल्य.............
., (रसार्णवसुधाकरः द्वितीयो विलासः १४९) (iii) रौद्रसन्दर्शनादिभिरनाशनं भयम्
- (प्रापल्लीयम्-रसप्रकरणम्-६) 1 मांसोऽमुधावन्निव-म
यथा वा-त ३ भपि ह च तनो:-म