SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् ___अन्ये तु सर्व कृतकमेवेत्याहुः। यथा . T वत्साकम्पन देव रावण ययुः क्षेमं चिराइण्डकाः श्रीरामेण खरादयोऽपि रषिका नामावशेषीकृताः। रामः कुत्र स तूणचापविशिखोमासोऽनुधावविह प्राप्तो हन्ति शरैनं पश्यसि कर्य हो रक्ष रक्षाधुना ॥१४२ ॥ 'यथा- ...... .... . रामः पश्चात्सविशिखधनू राम एवाग्रमार्ग रामः पार्थद्वितयचलितो राम एवान्तरिक्षे। .. रामोऽधस्तात् अपि ह मम तनोरन्तरे राम एव काहं वर्त स्वयमिति भणन् रावणः प्राप लङ्काम् ॥ १४३ ॥ (ii) भयं तु मन्तुना घोरदर्शनंश्रवणादिभिः । चित्तस्यातीव चाचल्य............. ., (रसार्णवसुधाकरः द्वितीयो विलासः १४९) (iii) रौद्रसन्दर्शनादिभिरनाशनं भयम् - (प्रापल्लीयम्-रसप्रकरणम्-६) 1 मांसोऽमुधावन्निव-म यथा वा-त ३ भपि ह च तनो:-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy