SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 186 अलङ्कारराघवे रोत्स्याम्युत्तरमुत्तरैः किमधुना मत्सायका निस्सृता रोत्स्यन्ते प्रथमेध रावणवपुराणि सर्वाण्यमी ॥१३९ ॥ यथा वात्वं राम सर्वभुवनानि बिभत्ति मात्रा कृत्वा तदीयहृदये वसतिं करोषि । तादृम्बलिखिपदिसंमितभूमिदाता तुल्यौ न ते'मुनिवरोऽपि महेन्द्रवासी ॥१४० ॥ यथाश्वानं विवर्धयति भिक्षुविवादमाज गृध्रेण संबिवदमानमुलूकमेकम् । धर्मेण जीक्यति तं मृतविश्वालं ___शम्बूकशिक्षक भवान् खलु धर्मशूरः ॥१४१ ॥ रौद्रदर्शनश्रवणादिनानाशंसनं भयम् । तच्च स्त्रीनीचादीनां खाभाविकमिति हेमचन्द्रः। - मुनिखरोऽपि—म पथा वा-त s (i) भयं चित्तस्य चलनं तच्च प्राहुरनेकषा। स्वरूपमेवमाचायः खायिना कथितं पुरा ॥ (भावप्रकाश:-द्वितीयोऽधिकार)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy