________________
186
अलङ्कारराघवे
रोत्स्याम्युत्तरमुत्तरैः किमधुना मत्सायका निस्सृता
रोत्स्यन्ते प्रथमेध रावणवपुराणि सर्वाण्यमी ॥१३९ ॥ यथा वात्वं राम सर्वभुवनानि बिभत्ति मात्रा
कृत्वा तदीयहृदये वसतिं करोषि । तादृम्बलिखिपदिसंमितभूमिदाता
तुल्यौ न ते'मुनिवरोऽपि महेन्द्रवासी ॥१४० ॥ यथाश्वानं विवर्धयति भिक्षुविवादमाज
गृध्रेण संबिवदमानमुलूकमेकम् । धर्मेण जीक्यति तं मृतविश्वालं ___शम्बूकशिक्षक भवान् खलु धर्मशूरः ॥१४१ ॥
रौद्रदर्शनश्रवणादिनानाशंसनं भयम् । तच्च स्त्रीनीचादीनां खाभाविकमिति हेमचन्द्रः।
- मुनिखरोऽपि—म
पथा वा-त s (i) भयं चित्तस्य चलनं तच्च प्राहुरनेकषा। स्वरूपमेवमाचायः खायिना कथितं पुरा ॥
(भावप्रकाश:-द्वितीयोऽधिकार)