________________
रसप्रकरणम्
185
'शत्रुकताफ्कारेण मनःप्रज्वलन कोषः। यथा
रे रे जल्पसि मेघनाद महतामोधेनंदानेन किं सातः पूर्वपराक्रमक्रमकथा सद्यो निरर्थीकृता । अद्य त्वं ननु तिष्ठ सगरमुखे बाणे रवेणागतैः त्वामन्तद्धिमुपानयामि निबिडमीयांप्रयोग विना ॥१३८ ॥
उत्कृष्टकायें दृढ़प्रयत्न उत्साहः। लोचनकारस्तु - 'अहमेवंविध इत्यभिमानात्मक उत्साहः' इत्याह । यथा
'प्राक्चारं विनिरुद्धय नीलनिवसानीकैः पुनर्दक्षिणं संरुद्धयाङ्गदतिष्ठ पश्चिममसौं वायोस्सुतो रोत्स्यति ।
__
__1 (i) वधावज्ञादिमि को ।
(RAM-दितीयो विलासः १२७) (ii) जसो जनकः क्रोधः- (भावप्रकाश:-द्वितीयोऽधिकारः)
नादेन—त 3 (i) उत्साहः सर्वकृत्येषु सत्वरा मानसी क्रिया ।।
(भावकाश:-द्वितीयोऽधिकार) (ii) शक्तिधैर्यसहायायैः फलश्लान्येषु कर्मम् । सत्वरा मानसी वृत्तिः उत्साहस्तत्र विक्रियः ।।
_ (भावप्रकाशः द्वितीयो विलासः १२४) (iii) लोकोत्तरेषु कार्येषु म्थे वान् प्रयत्नः उत्साह:
___(प्रतापरुद्रीयम् रसप्रकरणम्-५) प्रारद्वार विनिरुदय-त