SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 188 अलस्कारराषवे 'अर्थानां दोषसन्दर्शनश्रवणजम्यो मनस्सकोचो जुगुप्सा ।) निद्रानिरीतवसनप्रकटापदन्ता लालाससित्ताइदयान् परिनकर्णा। अव्यक्तवर्णरचनानिखिलमनानां . निन्याकृतिय॑जनि शूर्पणखा तदानीम् ॥१४४ ॥ 'अपूर्वसन्दर्शनान्चितविस्तारो विस्मयः । 'यो बाल्ये निहतक्षपाचरगणो मौन्यध्वरस्था...... ......... स्पर्शनपूतगौतमवधर्भग्नोप्रवाणासनः। ... ! (i) सर्वेन्द्रियार्थगर्दैव जुगुप्सेत्यभिधीयते । (भावप्रकाशः द्वितीयोऽधिकारः) (ii) अयानां पदार्थानां दर्शनश्रवणादिभिः । सोचनं यन्मनसः सा जुगुप्सा ॥ (र. सुधाकरः-द्वि. विलासः-१४६) * (i) विविष: स्यात्स्मयो हर्ष इति विस्मयतेऽथ वा (भावप्रकाशा-द्वितीयोऽधिकारः) . (ii) लोकोतरपदार्थानां तत्पूर्वालोकनादिमिः । विस्तारधेतसो यस्तु विस्मयः स निगद्यते । (र. सुधाकरः-द्वि विलासः-१२६) 3 मौन्यध्वरस्यादितपादस्पक्षन—त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy