________________
188
अलस्कारराषवे
'अर्थानां दोषसन्दर्शनश्रवणजम्यो मनस्सकोचो जुगुप्सा ।) निद्रानिरीतवसनप्रकटापदन्ता
लालाससित्ताइदयान् परिनकर्णा। अव्यक्तवर्णरचनानिखिलमनानां
. निन्याकृतिय॑जनि शूर्पणखा तदानीम् ॥१४४ ॥ 'अपूर्वसन्दर्शनान्चितविस्तारो विस्मयः । 'यो बाल्ये निहतक्षपाचरगणो मौन्यध्वरस्था...... ......... स्पर्शनपूतगौतमवधर्भग्नोप्रवाणासनः।
... ! (i) सर्वेन्द्रियार्थगर्दैव जुगुप्सेत्यभिधीयते ।
(भावप्रकाशः द्वितीयोऽधिकारः) (ii) अयानां पदार्थानां दर्शनश्रवणादिभिः । सोचनं यन्मनसः सा जुगुप्सा ॥
(र. सुधाकरः-द्वि. विलासः-१४६) * (i) विविष: स्यात्स्मयो हर्ष इति विस्मयतेऽथ वा
(भावप्रकाशा-द्वितीयोऽधिकारः) . (ii) लोकोतरपदार्थानां तत्पूर्वालोकनादिमिः । विस्तारधेतसो यस्तु विस्मयः स निगद्यते ।
(र. सुधाकरः-द्वि विलासः-१२६) 3 मौन्यध्वरस्यादितपादस्पक्षन—त