SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 182 मलकारराघवे रामे मन्मथमन्मथे मम पुनश्चतोरथो धावति ॥१३१ ॥ यथा वाकदानु भवदागमस्तव कदा नु सन्दर्शनं . कदा नु स्व सङ्गमस्तव कदा समालिङ्गनम् । कदा नु कुचमर्दनं तव कपोलयोश्चुम्बनं । कदा नु वद त्वदधरामृतपानार्मसुते ॥१३२ ॥ आत्मनः परख वा विकताकृतिवेषसन्दर्शनश्रवणजन्यो मनोविकारो 'हासः। स पडिधः। "स्मितहसितविहसितोद्धसितापहसितातिहसितमेदात् । तत्र 'स्मितं नाम' विकासिनयनं हसनम् । किश्चिलक्ष्यद्विहसितम्। 'विकृतिदर्शनादिजन्यो मनोविकारो हासः (प्र-रु. स्सप्रकरणम्) ' विकृताकृतिवाग्वेषः आत्मनो वा परस्य वा । हासः स्यात् परिपोषेऽस्य हास्यस्त्रिप्रकृतिः स्मृतः॥ (भावप्रकाशः) स्मितमिह विकसन्नयनं क्रिश्चिल्लक्ष्यद्विज इसितम् । मधुरम्बनं विकसितं साङ्गशिरःकम्पमुद्धसितम् ।। अपहसितं साम्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ (भावप्रकाशः)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy