SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ रस प्रकरणम् मधुरखनं विहसितम् । सांशशिरः कम्पनम् उद्धसितम् । सास्राक्षमवहसितम् । विक्षिप्ताङ्गमतिहसितम् । 'तत्रोत्तमस्य स्मितहसिते । मध्यमस्य विहसितोद्धसिते । अधमस्यावहसितातिहसिते । तत्राद्यं यथा दंण तं सीमं सिअकंर्ति जं खु राहवो किअवो । गुरुअणणिअंतमाणं रुइअई ईखणं व दूइआकंजं ॥ १३३ ॥ छाया - दृष्ट्वा तत्र सीतां स्मितकान्तिं खलु यां राघवः कृतवान् । गुरुजननिमन्त्र्यमानां रचितवती नैव दूतिकाकृत्यम् ।। १३३ ।। द्वितीयं यथा "संचोदितां राघवलक्ष्मणाभ्यां पुनः पुनः कामवशादटन्तीं तदिङ्गिताभ्यां तरसा निशाटीम् । 1 तृतीयचतुर्थ पञ्चमषष्ठानि यथा जहास दृष्ट्वा जनकेन्द्र पुत्री ॥ 4 183 2 आदि-त 3 सा चोदिता उत्तमस्य स्वकीयपरकीय विकारदर्शनात् क्रमेण स्मितहसिते(प्रतापरुद्रीये - रत्नापणव्याख्याने रसप्रकरणे) -म रामवशादटन्तीं—त ॥ १३४ ॥
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy