________________
रस प्रकरणम्
मधुरखनं विहसितम् । सांशशिरः कम्पनम् उद्धसितम् ।
सास्राक्षमवहसितम् । विक्षिप्ताङ्गमतिहसितम् ।
'तत्रोत्तमस्य स्मितहसिते । मध्यमस्य विहसितोद्धसिते । अधमस्यावहसितातिहसिते ।
तत्राद्यं यथा
दंण तं सीमं सिअकंर्ति जं खु राहवो किअवो । गुरुअणणिअंतमाणं रुइअई ईखणं व दूइआकंजं ॥ १३३ ॥ छाया - दृष्ट्वा तत्र सीतां स्मितकान्तिं खलु यां राघवः कृतवान् । गुरुजननिमन्त्र्यमानां रचितवती नैव दूतिकाकृत्यम् ।। १३३ ।।
द्वितीयं यथा
"संचोदितां राघवलक्ष्मणाभ्यां
पुनः पुनः कामवशादटन्तीं
तदिङ्गिताभ्यां तरसा निशाटीम् ।
1
तृतीयचतुर्थ पञ्चमषष्ठानि यथा
जहास दृष्ट्वा जनकेन्द्र पुत्री ॥
4
183
2 आदि-त
3 सा चोदिता
उत्तमस्य स्वकीयपरकीय विकारदर्शनात् क्रमेण स्मितहसिते(प्रतापरुद्रीये - रत्नापणव्याख्याने रसप्रकरणे)
-म
रामवशादटन्तीं—त
॥ १३४ ॥