SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 130 हास्य जुगुप्सा शृङ्गारहास्यौ शोकभयानकौ । भयानको रौद्रवीरौ तथा शृङ्गारविस्मयौ ॥ बीभत्सकरुणौ रौद्रशृङ्गारौ च यथाक्रमम् । शृङ्गारादीन् सम्प्रविश्व रसाभासान्वितेनिरे ॥ इति । 'रसास्तदङ्गरसानुप्रवेशादाभासिनो भवन्ति । शृङ्गारे त्वमपरो विशेषः ॥ 'एकत्रैवानुरागश्चेत्तियङ्ग्लेञ्छगतोऽपि वा । योषितो 'बहुसक्तिद्रसाभासत्रिधा मतः ।। इति । अलङ्कार राघवे * नन्विदं तर्हि स्त्रीपुंसयोरे कत्रानुरागे जाते अन्यत्रानुरागप्रागभावेऽपि रसाभासस्यादिति चेन्मैवम् । एकत्रैवेत्यवधारणेन अन्यत्र अनुरागात्यन्ताभाव एव रसाभास इति सूच्यमानत्वात् । ननु तर्हि 'पुंमो बहुनायि कानुरागेऽपि रसाभासस्यादिति चेत् । तथा च दक्षिणनायकानुरागस्यापि - रसाभासत्वप्रसङ्ग इति चेन्मैमम् । दक्षिणनाम कस्य एकस्यामेव अनुरागातिशयात् । तुल्यो ऽनेकत्र दक्षिण इति लक्षणन्तु अनेक नायिकानु वृत्तिमात्रेण तुल्यत्वपरम् । सर्वत्र रसाभासेषु वाध्यत्वमेव रसाभासताप्रयोजकम् 1 1 एवं नवापि रसाइ 2 एकैकं वानुरागश्चत्–त • बहुशक्तिश्चेत्—त 4 नन्वेवं तर्हित 5 पुंसापि बहु-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy