________________
रसप्रकरणम्
179
अथ रसाभासस्वरूपं निरूप्यते
"उन्मादप्रवृत्तेनाङ्गरसेन बाक्तिः प्रधानरसो स्साभासः । तदुक्तं रसार्णवसुधाकरे
अङ्गेनाङ्गी रसास्वेच्छानिवर्दिनसम्पदा । अमान्येनाविनीतेन स्वामीवाभासतां ब्रजेदिति ।।
अङ्गरसस्य रतीयांशानुप्रवेशो मर्यादोलालम् । तदुक्तम्
भावद्वयं प्रविष्टस्य प्रधानस्यैकभावतः । रसानां दृश्यते यत्र तत्स्यादाभास लक्षणम् ॥ इति । तत्र हास्यादिभूयिष्ठाः शृङ्गारावयः 'मामासीभवन्ति तदुक्तम्
1 उन्माद प्रवृत्तेन अगरसेन नापितः प्रधानरसो रसाभासः ।
(प्रतापरुद्रीये रसप्रकरणे रखापणव्याख्याने) ' भावप्रकाशे-षष्ठोऽधिकारः (१३३-२०) ' शृङ्गारो हास्यभूयिष्ठः शृङ्गासमास ईरितः ।
हास्यो बीभत्सयिष्ठो हास्यामास इतीरितः । वीरो भयानकप्रायो वीराभास इतीरितः । भद्भुतः करुणाश्लेषादद्भुताभास उच्यते ॥ रौद्रः शोकभयाश्लेषाद् रौद्रामास इतीरितः । करुणो हास्यभूयिष्ठः करुणाभास उच्यते ॥ बीभत्सोऽद्भुत शृङ्गारी बीभत्साभास उच्यते । स स्याद् भयानकामासो रौद्रवीरोपसङ्गमात् ।।
(मावप्रकाशिका)
12*