SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 179 अथ रसाभासस्वरूपं निरूप्यते "उन्मादप्रवृत्तेनाङ्गरसेन बाक्तिः प्रधानरसो स्साभासः । तदुक्तं रसार्णवसुधाकरे अङ्गेनाङ्गी रसास्वेच्छानिवर्दिनसम्पदा । अमान्येनाविनीतेन स्वामीवाभासतां ब्रजेदिति ।। अङ्गरसस्य रतीयांशानुप्रवेशो मर्यादोलालम् । तदुक्तम् भावद्वयं प्रविष्टस्य प्रधानस्यैकभावतः । रसानां दृश्यते यत्र तत्स्यादाभास लक्षणम् ॥ इति । तत्र हास्यादिभूयिष्ठाः शृङ्गारावयः 'मामासीभवन्ति तदुक्तम् 1 उन्माद प्रवृत्तेन अगरसेन नापितः प्रधानरसो रसाभासः । (प्रतापरुद्रीये रसप्रकरणे रखापणव्याख्याने) ' भावप्रकाशे-षष्ठोऽधिकारः (१३३-२०) ' शृङ्गारो हास्यभूयिष्ठः शृङ्गासमास ईरितः । हास्यो बीभत्सयिष्ठो हास्यामास इतीरितः । वीरो भयानकप्रायो वीराभास इतीरितः । भद्भुतः करुणाश्लेषादद्भुताभास उच्यते ॥ रौद्रः शोकभयाश्लेषाद् रौद्रामास इतीरितः । करुणो हास्यभूयिष्ठः करुणाभास उच्यते ॥ बीभत्सोऽद्भुत शृङ्गारी बीभत्साभास उच्यते । स स्याद् भयानकामासो रौद्रवीरोपसङ्गमात् ।। (मावप्रकाशिका) 12*
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy