________________
रसप्रकरणम्
तदाश्रयत्वायोगात् । तः सामाजिकनिष्ठो रसः ।
नन्वानन्दमूले शृङ्गारादौ वस्तुनि सुखास्वादः । शोकमूले तु करुणे कथं सुखास्वाद इति चेत्सत्यम् । अनुकार्ययोः स्त्रीपुंसयोश्शोकमूले करुणे न सुखा स्वादः । सहृदयसामाजिके तु स एव विभावादिमहिम्ना निरतिशयानन्दरूपः परिणमतीति शब्दः रसस्सामाजिकनिष्ठ इति । स चायं रसो वृद्वाचकरसनारादिशब्दाश्रवणेऽपि रमप्रतीतेः । नापि अनुपपत्तिप्रतिसन्धानं विनापि प्रतीयमानस्वात् । किन्तु वाक्यार्थतमा प्रधानत्वेन तात्पर्याविशेषापरपर्याय 'व्यलनावृत्त्यैव प्रतीयते । कविसंरमस्य तत्रैव विश्रान्तेः । तदुक्तम् —
न वाच्यः ।
लक्ष्यः ।
12
कविया यत्र प्राधान्यं परिकल्प्यते । भवेत्स एव वाक्यार्थ इति । अतोऽयं रसो व्यङ्ग्यः । विभावादयः पुनः पदार्थः । ननु विभावादयोऽपि स्वस्ववाक्यापेक्षया वाक्यार्थ एवं तंदुकम् -
व्यापाररूपत्वात्
तस्यानुभाव प्रकाशनत्वे अभ्यासपाटवादप्युपपद्यते ।
.
स्थायी भावस्सात्त्विको वा सञ्चारी वा क्वचित् क्वचित् । भावो वाक्यार्थतामेति तत्तद्भावविशेषतः ॥
177
इतीतिचेत्सत्यम् । तथापि प्रधानवाक्यार्थरसप्रतीति प्रत्यवान्तरपदार्थव्यवहारः । विमाबादी नामवान्तरव्यापारत्वश्च
1
व्यञ्जनादित्वेन प्रतीयते - म
2 रसोऽयं वाक्यार्थो व्यङ्ग्यः-त
3 पदार्थत्वव्यवहारः - व