________________
रसप्रकरणम्
175
'इति साम्प्रदायिकाः।
ननु नेमानि लक्षणानि युक्तानि। तल्लक्षणस्य तादृशाभासेऽतिव्याप्तः। . न च तत्तद्रसाभासेषु विभावादेरभावान्नातिव्याप्तिरिति वाच्यम् ।
स्वोचितविभावादीनां तत्रापि सम्भवात सर्वविभावादिसम्पूर्तेः प्रागुक्तन्यायेन शृङ्गारादेरप्यसम्भवात् ।
ननु तत्तदाभासव्यतिरिक्तत्वे सनीति विशेषणान्नोक्तदोष इति चेन्मैवम्। आरोपित शृङ्गाररसादौ शृङ्गाराभास इत्येवं तत्तदाभासान निर्वचनादन्योन्याश्रयापत्तेः। शृङ्गारादिरसज्ञाने तत्तदाभासज्ञानं तत्चदाभासज्ञाने च तत्तदाभासज्ञानव्यतिरिक्तत्वेन शृङ्गारादिज्ञानमिति ।
ननु तत्तदाभासास्स दम्य रस्यत्वं न नीयन्त इति नोकरदोष इति चेन्न सम्भवद्विभावादिसम्पू” सदस्यरस्यत्वप्राप्तेरपि दुर्निवारत्वात् । किञ्च प्रागुक्त. न्यायेन विभावादिविशेषणोपयोगं च पश्यामः । अतो नेमानि लक्षणानि युक्तानीति चेत् अत्रोच्यते
1 विभावैरनुभाव च खोचितळभिचारिभिः।।
भय सदस्यस्स्यत्वं नीतं प्रोक्तं भयानकम् विभावैरनुभावैश्च खोचितैर्व्यभिचारिभिः। नीतः सदस्यरस्यस्वं विस्मयोऽद्भुत उच्यते ।। विभावैरनुभावैश्च खोचितय॑मिचारिमिः ।। नीतः सदस्यरस्यत्वं शमः शान्त इतीष्यते । इति सम्प्रदायिकाः-'त' प्रतौ दृश्यन्ते । . तत्तद्रसाभासेऽतिव्याप्तेः-त ' आरोपितशृङ्गाररसो वा बाधितशृङ्गाररसो वा शृङ्गाराभास इत्येवं-त • सदस्यारस्यत्वं न-त