SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 174 मलकारराथवे 'विमारनुभावश्च सात्विकळभिचारिमिः । नीता सदस्यरस्वत्वं रतिः शृङ्गार उच्चते ॥ विभावैरनुभावश्च खोचियभिचारिभिः । हासस्सदस्यरस्यत्वं नीतो हास्य इतीर्यते ।। "विभावैरनुभावैश्व स्वोचित मिचारिमिः। नीतस्सदस्यरस्य शोकः करुण उच्यते ॥ 'विभावैरनुभावैश्व खोजितैर्व्यभिचारिभिः । नीतस्सदसरसततं उत्साहो वीर उच्यते। "विभावरनुभावैश्च स्त्रोचितैर्व्यभिचारिभिः । क्रोधस्सरस्परस्यत्वं नीतो रौद्र इतीर्यते ॥ 1 रम्यदेशकलाकालपेषभोगादिसेवनः।। प्रमोदात्मा रतिः सैव यूनोरभ्योन्यरक्कयोः ।। प्रहृष्यमाणा शारो मधुरागविचेष्टितैः । (दशरूपकम् प्र. ४-४८) 'विकृताकृतिवाग्वषैः आत्मनोऽथ परस्य वा। हासः स्यात्परितोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ .. . (दशरूपकमा प्र.४-७५) . ' इष्टनाशादनिष्टासौ शोकास्मा करुणोऽनु तम् ॥ (द. रू. ४.८१) • वीरः प्रतापविनयाभ्यवसायसवमोह मिषादनयविस्मयविक्रमायुः । उत्साहभूः स च दयारणदानयोगात् त्रेधा किलाब मतिगतिप्रहः।। (दशरूपकम प्र. ४.७२) 'क्रोधो मत्सरवैरिवैकृतमयः पोषोऽस्य रौद्रोऽनुज: या पाषाऽस्य रादाऽनुजः (दशरूपकम् प्र. ४-५४) ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy