________________
रसप्रकरणम्
171
स्थायिसञ्चारिसङ्घ एवं जीवस्य ममोमयावस्था प्राप्य कार्यकारणरूपेण द्विविध वाद्यमाभ्यन्तरश्च साचिकं गणं सम्पादयतीति रहसम् । केचिदयं मनोमयवर्ती रत्यादिगणः पञ्चभूतात्मिकान्नमयक्षोभकतवा मनोमय. तादात्म्यापलं सीदव्यस्मिन् मनोमय इति व्युत्पत्या सत्वगुणोत्कर्षात साधुत्वाच्च सत्वशब्दाभिधेयं प्राणमयं प्रविष्टः सात्विकत्वमनुमबति। तच्च प्राणस्य भूभागानुग्रहे स्तम्भः जम्मामानुग्रहे art तीत्रानुग्रहे स्वेदः । तेजोवैपरीत्ये वैवर्ण्यम्। आकाशानुम मा गनिमनुषहस्य मन्दमध्यमोत्कृष्टतया त्र्यविध्ये कमेण रोमाश्चानुस्वर्याणि सम्भवन्तीति बदन्ति । मन्ये वाहुःभावान्तरनरपेक्ष्येण 'रसापरोक्षीकरणलक्षणो बलविशेषस्सवम् । तज्जन्यास्सात्विका इति। 'अपरे त्याहुः-- अनमयप्राधान्येन अभिव्यक्तत्वं जन्यत्वम् ।
यद्यपि कटाक्षादि साधारणं तथापि पङ्कजादिशब्दवत् योगरूढ्या स्तम्भादय एव सानियका इति । इतरे वाहुः
' अन्ये पुनरममयप्राधान्येनाभिव्यक्तं च लभमपस्वजन्यस्त्रोपाधेः कटाक्षादि. साधारण्येऽपि पङ्कजादिवत् योगरूढत्वेन सम्मादय एव सात्विका इत्या हुः ।।
(प्रतपरुद्रीवरखापणव्याख्यायां रसप्रकरणे) ' रसपरोक्षे करणलक्षणो-त 'सत्वजन्यत्वम्-त