SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 172 अलस्कारराघवे कणादशास्त्रप्रसिद्धया द्रव्यादित्रयवाचकार्थशब्दवत् अलङ्कारशास्त्रप्रसिद्धया स्तम्भादिष्वेव सात्त्विकव्यवहार इति वर्णयन्ति । एतेन स्तम्भादयोऽनुभावलक्षणलक्षितत्वात् अनुभावा एव किन्न स्युरिति शहापि निरस्ता भवति । अनुभावानामुक्तविधसत्वजन्यत्वाभावात् । तदुक्तं भावप्रकाशे परस्य सुखदुःखादेरनुभावेन चेतसः। अत्यन्तेनानुकूल्येन येन तद्भावभावनम् ॥ . तत्सत्त्वं तेन निवृत्तास्सात्त्विका इत्युदीरिताः । अनुभावत्वसामान्ये 'सत्वेऽप्येषां पृथक्तया ॥ लक्षणं सत्त्वजत्वाद्धि ते च स्तम्भादयस्स्मृता । इति। अथ व्यभिचारिस्वरूपं निरूप्यते। 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । ते च निर्वेदग्लानिशङ्कास्यामदश्रमालस्यदैन्यचिन्तामोहस्मृतिधृतिम 1 सत्यप्येषां-त ' (i) विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः। स्थाथिन्युन्मग्ननिर्मग्ना कल्लोला इव वारिधौ ] (दशरूपकम्-प्र.४-७) (ii) व्यभी इत्युपसर्गों द्वौ विशेषाभिमुखत्वयोः । विशेषेणाभिमुख्येन चरन्ति स्थायिन प्रति ।। वागङ्गसत्त्वयुक्ता ये ज्ञेयास्ते व्यभिचारिणः । सञ्चारयन्ति भावस्य गति सञ्चारिणोऽपि ते ॥ उन्मज्जन्तो निमज्जन्तःस्थायिन्यम्बुनिधाविव । ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ।। (रसार्णवसुधाकरः-द्वितीयो विलासः १-३)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy