SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 170 अलङ्कारराघवे मनुभावयतीत्यनुभाव इत्युच्यते । .. तदुक्तम् भ्रविक्षेपकटाक्षादिविकारो हृदयस्थितम् । ___ भावं व्यनक्ति यस्सोऽयमनुभाव इतीरितः ।। इति । ___अथ सात्विकभावा निरूप्यन्ते। अभिनयादिमुखेन परगतसुखदुःखभावनायाम् अन्तःकरणस्यात्यन्तानुकूलत्वम् सत्त्वम् । तेन निवृत्ता'भावास्सात्विकाः । तदुक्तम् भवति-विभावादिदर्शनजन्यानुरागसर्वदावस्थायिसञ्चारिधर्मा एव तन्मयीभवनरूपेण स्थायिशब्दामिधेयेन सामाजिकमनसोऽत्यन्तानुकूल्येनावस्थान्तरमापन्नाः स्तम्भादयो नाम सात्विकाभावा भवन्ति। तदुक्तम् रत्नापणकारैः- 'एवञ्च . 1 (i) परस्य सुखदुःखादेरनुभावेन चेतसः। अत्यन्तेनानुकल्येन येन तद्भावभावनम् ॥ तत् सत्त्वं तेन निर्वृत्ता: सात्त्विका इत्युदीरिताः । अनुभावत्वसामान्ये सत्यप्येषां पृथकया ॥ लक्षणं सत्त्वजत्वाद्धि ते च स्तम्भादयः स्मृताः । . (भावप्रकाशः) (ii) सत्त्वजा ये विकारा स्युः स्वीयावीयविभागतः । त एव सात्त्विका भावा इति विद्वद्भिरुच्यते ॥ (भावप्रकाश: प्रथमोऽधिकारः ४-१० पङ्क्ति ) (iii) पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्विका । सत्बादेव समुत्पत्तेस्तच्च तद्भाव भावनम् ।। (दशरूपकम् --प्रकाश ४-४) .. 'एतदुक्तं भवति-त ' (i) स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवण्यवेपथू । । अश्रुवैखखयमित्यष्टौ सात्विकाःपरिकीर्तिताः ।। . (प्र. रु. रसप्रकरणम ।) (ii) स्तम्भप्र लयरोमाश्वाः स्वेदो वैवर्ण्यवेपथू । अश्रुवस्वर्यमित्यष्टौ (दशरूपकम् -प्र. -४-५)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy