SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 168 अलङ्कारराघवे सर्वोऽप्यानन्दो ब्रह्मानन्द एवेति वेदान्तिनोऽपि वदन्ति। अत एव एवमेष्वन्तावाङ्गीकारे सर्वत्र एकरसस्य प्रसङ्ग, इति 'रत्नापणकारवचनमपि निरस्तम्। अतस्सिद्धं नवैव रसा इति । वत्सलादिरसान्तराणाम् अन्त भर्भावस्तु प्रन्थान्तरेष्वेव स्पष्ट इत्यलं विस्तरेण । स च रसः सरसकाव्यसगृहीतया निपुणनटाभिनयप्रदर्शितया वा भावुकपुरुषभाव्यमानया वा विभावानुभावसात्त्विकव्यभिचारिभावात्मकसामग्र्या स्वयमावेद्यमानो रसशब्दाभिधेयो भवति । तत्र विभावस्वरूपं निरूप्यते । 'रसोत्पादनकारणं विभावः। स द्विविषः । बालम्बनविभावउद्दीपनविमावश्चेति । रससमवायिकारणमालम्बनविभावः। अन्यत्कारणजातमुद्दीपनविभावः । ननु सामाजिकाश्रयरस प्रति रामादयः कथमालम्बनकारणम् । विशिष्ट. 'कालादि कथमुद्दीपनकारणमिति चेदुच्यते । रामादिनायकविशिष्टदेशकालादि रूपमुभयमपि काव्यनाटकादिमुखेन सामाजिकान्तःकरणप्रतिबिम्बतया समाजिकनिष्ठमालम्बनविभावउद्दीपनविभावश्चति कथ्यते। तदुक्तम् । 'ज्ञाय. 1 उत्साहस्य अहमेवंविध इत्येवंप्राणत्वेन अभिमानमयो वीरःसहि कारप्रशमैकरूपः शान्तः। एवमनयोरत्यन्तवैजात्यात । तर्हि दय वीरेऽन्तर्भाव इति चेन । तस्याप्येवंविधत्वे शान्तस्यैव नामान्तरकरणमनैवविधत्वे वीरप्रभेद एवेति । एवमप्यन्तर्भावाङ्गीकारे सर्वत्र करसस्य प्रसङ्ग: (प्रतापरुद्रीयरत्नापणव्याख्याने-रसप्रकरणे शमनिरूपणावसरे) 'विभावः कथ्यते तत्र रसोत्पादनकारणम् मालम्बनोद्दीपनात्मा स द्विधा परि कीर्त्यते ॥ (प्रतापरुद्गीये रसप्रकरैगम् ।) ii) ज्ञायमानतया स्त्र विभावो भावषोषकृत् । आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा। (दशरूपकम-४ प्रकाशः-२ श्लोक) 'कालादि वा कथम्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy